पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
तृतीयोऽधिकार

पितामहस्तु सनत्कुमाराय एवमाह----

तत पूर्व समुत्थाय प्राचीमेवोपनिष्क्रमेत् ।
उदीचीं प्रागुदीची वा शौचाचारक्षमा दिशम् ॥
यत्रोदक प्रभूत तु तद्गत्वा शोचमाचरेत्' ॥ इति ।

स्मरन्ति च देशादिभिन्नं शौचम्-----

देशं काल तथा ज्ञानं द्रव्य द्रव्यप्रयोजनम् ।
उपपत्तिमवस्था च ज्ञात्वा शौच समाचरेत्' ॥ इति ।

दिवसादिभेदेनापि शौचतारतम्यं स्मर्यते-----

अह्नि यच्छौचमुद्दिष्टं निश्यर्ध तु ततो भवेत् ।
पथि पादस्तत प्रोक्तो यथाशक्त्यातुरस्य तु ॥ इति ।

 पारमेश्वरे तु प्रावृडादिकालभेदेनापि मृत्सख्याभेदादिकमुक्तम् ।

अस्पृष्टतीर्थ शौचा [१]र्थमृद्भिरभ्युद्धृतैर्जलै ।
गन्धलेपक्षयकर शौच कुर्यादतन्द्रित ॥
तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिका ।
पञ्च वामकरे देयास्तिस्र पाण्योर्विशुद्धये ॥
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ।
अर्धप्रसृतिमात्र तु प्रथमा मृत्तिका स्मृता ॥
द्वितीया च तृतीया च तदर्ध [२] परिकीर्तिता ।
बिडालपदमात्र तु तदूर्ध्व परिकीर्तिता ॥

  1. शौचाद्य-घ, ड, छ, शौचार्थ-क, ख, ग, झ
  2. तदर्धा— ख, ग, घ, ड, छ