पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
तृतीयोಽधिकार

"श्लोकत्रयमिद पुण्य प्रातरुत्थाय य पठेत् ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपद हरि" ॥ इति ।

[१] पाप-तद्विपाकरूपं सर्वमनिष्ट हरतीति [२] हरिशब्द ।

"ब्रह्माणमिन्द्रं रुद्र च यम वरुणमेव च ।
प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते" ॥

इत्यादिभिस्तस्यैव निखिलजगदुदय-विभव-लयलीलस्य निरङ्कुशस्वातन्त्र्य चानुसन्धेयम् ।

 एवमुत्थाय निद्रान्ताचमनं मुख्य दक्षिणश्रवणस्पर्शरूप वा तदानी शक्य विधाय तस्मिन्नेव शायने समासीन प्रतिसहितयोगो योगशास्त्रोक्ते यत-

निर्वेदानुसन्धानम् ।

मानव्यतिरेकैकेन्द्रियवशीकाराख्ये क्रमभाविनि सज्ञा चतुष्टये द्वितीयावस्थारूपव्यतिरेकसज्ञान्यायेन भूतभाविदशाविशेषपरामर्शाय कृताकृतप्रत्यवेक्षणाय च नियतेन्द्रिय समाहितोऽतिक्रान्तमनन्तं काल निरर्थकमवलोक्य निर्वेदं परं गच्छेत् । निर्वेदप्रकाराश्च विविधास्तत्तत्संहिताविशेषेष्वनुसन्धेया । तदिद सगृहीतं नारायणमुनिभि-----

"ब्राह्मे मुहूर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् ।
उत्थाय शयने तत्र समासीन समाहित ।
व्यर्थं वीक्ष्य गत कालं निर्विद्याहमित परम्' ॥ इति ।

विस्तरेणोद्धृतं चैतद्वङ्गिवंशेश्वरै -----

'ब्राह्मे मुहूतें संप्राप्ते निद्रा त्यक्त्वा प्रसन्नधी ।
हरिर्हरिर्हरिरिति व्याहरेद्वैष्णव पुमान् ॥

  1. पाप तद्विकाररूप- क , पाप तद्विपाकरूप-ड, च, झ
  2. हरतीत्यत्र- क, ख, ग, घ, च, झ