पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
द्वितीयोऽधिकारः

पुरुषार्थहानिः काम-क्रोधाद्यरीणामवकाश,अनात्मादिष्वात्मबुद्धिहेतु, अस्वाभाविकसुख-दु खकारणं चेत्यर्थ ।

'एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् " ॥ इति

खिन्नवृत्तीनामन्यपराणामपि--

"व्यापृतेनापि मनसा विष्णुः सेव्योऽन्तरान्तरा ।
मेधिबद्धो भ्राम्यमाणो घासग्रासं करोति गौ " ॥

इत्यादिभिर्यथावसर क्षुच्छान्तिकरकर्मसमाधिना तावन्मात्रप्रयोजनत्वेन भगवत्सेवन स्मर्यते । तदिह सिद्वोपायस्य उपायं साधयतश्च भगवत्कैङ्कर्य अरोगस्य आरोग्यार्थिनश्च क्षीरास्वादवत् स्वयंप्रयोजनमेव ।

दक्षोक्तचतुर्थ-पञ्चम
कालकृत्यस्य इज्या
यामन्तर्भाव ।

 यतु– "चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत्" इत्यादिना स्नानभेदानप्युपदिश्य,

"पञ्चमे तु तथा भागे संविभागो यथार्हतः ।
पितृदेवमनुष्याणा कीटाना चोपदिश्यते " ॥

इत्यादिना-----

'संविभाग तत कृत्वा गृहस्थ शेषभुग्भवेत् ।
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् " ॥

10