पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
श्रीपाञ्चरात्ररक्षा

 यत्त्वपरमुक्तम्, व्यासदक्षाद्युपदिष्टवर्त्मनापि स्ववर्णाश्रमोचितभगवदाज्ञानुपालनरूपदिनचर्यासिद्धि ,

पाञ्चकालिकधर्मस्य
स्मृत्युक्तकर्मभिर्नो
परोध ।

अतश्चोभ[१]यसभेदे कर्मणा परस्परोपरोधप्रसङ्गश्चेति. तत्र तावदविदितश्रेोत-स्मार्त

वृत्तान्तानामय परम्परोपरोधचोद्यावतार । एव ह्यत्र परिहृतं श्रीकृष्णमुनिभि--

"पश्चिष्टिद[२]र्विहोमाना ससोमाना समुच्चय ।
यथा बहूनामेकस्मिन् तथैवास्यापि कर्मण ॥" इति ।

न चात्र तावानप्युपराध ।

 अपि च तत्रापीदमभिगमनादिपञ्चकमनुप्रविष्ट दृश्यते ।

व्यासस्मृतौ अभि
गमनसंवादनम् ।

व्यासस्तावत्--


"ब्राह्मे मुहूर्त उत्थाय धर्ममर्थं च चिन्तयेत् ।
कायकेश तदुद्भूत ध्यायीत मनसेश्वरम्' ॥

इत्यारभ्य प्राभातिकस्नान-सन्ध्योपासनप्रकारमुपदिश्य.

"अथागत्य गृह विप्र समाचम्य यथाविधि ।
प्रज्वाल्य वह्नि विधिवत्"

इत्यादिना प्रातर्होम च विधाय, अनन्तरमाह-

"देवादीना नमस्कुर्यादुपहारं निवेदयेत् ।
दद्यात् पुष्पादिक तेषा वृद्धाश्चैवाभिवादयेत् ॥

  1. अतश्चेत्येव सर्वत्र पाठ। पुर्वपक्षानुवादे तु अन्यथेति दृश्यते ।
  2. दर्वी- ख, ग, च