पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
श्रीपाञ्चरात्ररक्षा

 एव दिनचर्यामर्यादाया स्थिताया केषाचित् त्रैकाल्यार्चनादिविधानानि

पाञ्चकालिकधर्मे
सच्छिद्राच्छिद्रवि-
भाग ।

विषुवायनोपराग-जन्मत्रय द्वादशी-पर्व-श्रवणादिवै शेषिकार्चनान्यपि यथाबल तदन्त पातेन नेतव्यानि । अशक्तमधिकृत्यैव ममाहृत्यानुष्ठान क्वचिद्विधीयते । मच्छिद्रपञ्चकालता च तावन्मात्रयोग्यस्यैव । अन्यार्थकर्मान्तरितत्वं सछिद्रत्वम् ।

"द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित्।
अछिद्रपञ्चकालज्ञः स तु भागवत स्मृत" ॥

इति तु पूर्णम्य मुख्याधिकारिण म्तुति । नै तु तम्यैव पाञ्चकालिकभागवतत्वप्रातपादनपरम् ।

"चतुर्व्यूहविभागज्ञ पञ्चकालपरायण ।
द्वादशाक्षरनिष्ठो य स वै भागवतोत्तम " ॥

इति शाण्डिल्यवचनमपि तथैव ।

 एवं द्वादशाक्षरोपादानमपि व्यापकान्तरोपलक्षणम् । स्वसंहितोक्त

पाञ्चकालिकधर्म
श्रीभाष्यकारादीना
अभिमत ।

मन्त्रनिष्ठामात्रेण [१] यथार्ह सर्वेषा पञ्चकालधर्मप्राप्ते ।

अत एव हि भाष्यकाराणा शिष्या प्रशिष्याश्च श्रीमदष्टाक्षरेण समाराधन प्रपञ्चयन्त पञ्चकाल कल्पनयैव दिनचर्यामुपदिदिशु । तथा हि-भाष्यकाराव्यवहितशिष्यैर्वङ्गि

वंशेश्वरै श्रीरङ्गनारायणाचार्येब्रह्ममुहूर्तप्रभृति दिनचयाँ प्रपञ्चयद्भिर्हरिसंकीर्तन-संसारनिर्वेद मात्विकधृत्यालम्बनसमनन्तरकालहि [२]ताध्यवसायपर्यन्तमुक्त्वा अनुन्तरमुच्यते -------

  1. स्वसहितोक्त निठामन्त्रेण ---- क, ङ, छ, ज, झ, स्वसहितोक्त निष्टामात्रेण -- ख,ग, च
  2. कालविहित --- क, ख, ग, ड, च, छ, ज,झ