पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
द्वितीयोऽधिकारः

इत्यादिरध्याय कृत्स्नोऽपि पाठ्य । एव सहितान्तरेष्वपि तत्र तत्र संग्रहेण विस्तरेण च [१] पञ्चकालविधिर्द्रष्टव्य। केिं च --

'नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।
पञ्चकालैकमनसा त्वमेव गतिरव्यया" ॥

इत्यादिषु पाञ्चकालिकधर्मस्य भगवदेकवेद्यत्वं भगवत्प्रियतरत्व तन्निष्ठाना मव्यवधानेन भगवत्प्राप्तिश्च प्रतिपाद्यते ।

 यत्तूक्त्तं भोजराजेन प्रयोगपद्वतिरत्नावल्याम् ---" तत्र सङ्गवादय काला अहरहः प्रवर्तन्ते । सङ्गव समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अध्यात्मविद्भिरुपदिष्टा । उढयात् पञ्च नाङय सङ्गव उक्त ।

भोजोक्ता सङ्गवादय
पञ्चकाला
अन्यार्था ।

तस्माद्विगुणमात्रा सम उपदिश्यते । तावता विष्णु प्रिय इत्यादि । तत्र पुष्पविशेषाराध्यविशेषनिर्णयार्थोऽय कालविभाग । न त्वभिगमनादिपञ्चक कर्तव्यार्थ । तथा हि पूर्वमुक्तम्— [२] सङ्गवे तत्तिथिचोदित पुष्प गृह्णीयात् ।

समे पद्मै धर्मे कुमुदै . करवीरैर्विष्णुप्रिये. बिल्वपत्रैर्विरागे भगवन्त पूजयेत्' इति । उत्तरत्र चैव तत्तत्कालाराध्यभगवन्मूर्तिविशेषप्रदर्शन कृतम् । 3 सङगवेतत्तिथि इत्यारभ्य प्रदर्शन कृतइति यावत् क, ख, ग, झ, पुस्तकेषु विमुक्तम् तत्र सङ्गवे वैकुण्ठस्य प्रीति . समेऽनिरुद्धस्य, विष्णुप्रिये शिशुमारस्य. धर्मे बडबामुखाग्ने विरागे कपिलस्य , इत्येव पञ्चाना पञ्च

प्रीतिकालविशेषा " इति । अतो जयाख्यसंहितोक्तप्रकारेणैवाभिगमनादिपञ्चकव्यवस्थ। नित्या अन्यत् काम्यादिकम् ॥

  1. चकार क, ख, ग, च, छ, ज, झ कोशेषु नास्ति
  2. अप्यव्यवधानेन-क, ख, ग, च. झ

“सङ्गवे ततिथि” इत्यारभ्य “' "प्रदशन कृत" इति यावत् क, व, ग, अ पुस्तकेषु विमुक्तम्