पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

खलु पादप्रसारिकयैव सुखं शयानैः भुञ्जानैश्च स्वयम् अविमृशद्भिः स्वापेक्षतीव्रतरादिपरमेश्व- रानुग्रहोत्पन्नाधिकाधिकसूक्ष्मतमविमर्शकुशल- धिषणापरिशीलनपराङ्मुखैः वा स्थातव्यमिति । तत् सर्वदा विमृश्यमिदं वर्तते - इति एतावत् न जहीमः, तत् अत्र अवधार्य स्थीयतां यावत् परिहरामः सर्वमिदं किंचित् न वस्तुतः चोद्य- जातं परमेश्वर्यां परावाग्भुवि अनुत्तरदुर्घटकारि- तात्मकनिरपेक्षस्वातन्त्र्यसारायां पारतत्र्यांशलेश- मात्रपरमाणुनापि अनुपरक्तायाम् - इति प्रायः प्रागेव प्रतिसमाहितमदः, तथापि विस्तरतः परिह्रियते, – यत् तावदुक्तं शिवतत्त्वं, ततः पृथिवी इत्यादिकोऽयं क्रमः इति, तन्न कश्चित् क्रमः-इति ब्रूमः, अक्रमं यत् एतत् परं पार- मेश्वरं विचित्रं गर्भीकृतानन्तवैचित्र्यं स्वातन्यं त्रिकाथरूपं तदेव एतत् , तथाहि-येयमपरा परापरा पराभट्टारिका पारमेश्वरी भैरवीया सत्ता सा सदाशिवतत्त्वानाश्रितशक्तितत्त्वस्यापि उप-