पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः चरित्रालयम् ] श्रीराशिलसूरीणां श्रावकप्रार्थनया श्रावणम् तत्र श्रीराशिलाचार्या-स्तांश्चतुर्मासक स्वितान् । भव्या विज्ञपयामासु-रिदं विशवासनाः ॥ ३९ ॥ चतुर्विशतितीर्थेश-चरित्राणि यतिप्रभो!! मासैश्चतुर्भिरसक, नय श्रोत्रसुघोर्मिताम् ।। ४० ॥ कीमाकर्ण्य तद्वाक्य, मुनिहल्लिमन्जरीम् । श्रवणाभरपीचक्रे, भाविनामिति भारतीम् ।। ४१ ।। सूरेः श्रीजिनदत्तख, मद्गुरोः शिष्यपुङ्गवः । श्रयत्यमरचन्द्राहो, मम सब्रह्मचारिताम् ॥ ४२ ॥ श्रीपदोनार्थितः स श्री-जिनेन्द्रचरिताहगम् । बाकसहायो महाकाव्यं, निर्ममे निर्ममेश्वरः ॥ ४३ ॥ तत्रोक्तास्ति चतुर्विश-त्यहतां चरितावली । श्रावकाः १ श्रावय तां वः, श्रवणामृतसारणिम् ॥ १४ ॥ पचमषिवंशावली श्रीपनमन्त्री कुनासौ, वंशे मुक्तामणीयते । इत्युक्त श्रावकैः सरि-रूरीचके पुनर्वचः ।। १५ ।। अत्रैवाऽणहिलंपुरे', 'पायट'ज्ञातिसम्भवः । वासुपूज्यः सा पूज्यः, समभन्मत्रित्रदा ॥ ४६॥ तथा कर्णपथायात-जंगचित्तानि यद्गुणैः ।। पूर्णान्यमान्त एवान्त-यथा जिज्ञासु तेऽलसम् ॥४७॥ तभूरभूद् धियां धाम, रामदेव इति श्रुतः। . यन्ममौ यन्मनोणी ख, तत्कीर्तिस्तत्र मातु किम् ॥ ४८ ॥ आसीत् तस्य सुतः शान्त-स्वान्तः शान्तडसञ्झ्या । मुखाब्ञमधुवाग् यस, घुधालिमीणनं व्यधात् ॥४९॥ आसला कलयामास, तत्मनु: सफलाः कलाः । पर्वन्दुरिव किन्येस्सा-नश्वरी कीर्तिकौमुदी ॥५०॥ १ वाक्-परखती सहागे यसा सः । २ ममलरहिताना मुख्यः । ३ख-"क्ताऽऽस्ते'। १ स-सारिगिम्। ५क- तस्सा।