पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ श्रीपमानन्दमदाकाव्यम् [श्रीजिनेन्द्र- यदहिस्पर्शनान्मेरु-बिलोलैः सानुबाहुभिः । धन्यम्मन्यो ननतेव, तं वीरखामिनं नुमः ॥ २७ ॥ सर्वं भावा यत्प्रभावा-दुद्गीर्यन्ते जिनैरपि । शब्दत्रपाखरूपेयं, जयति श्रुतदेवता ।। २८ ।। जयन्ति गणभृश्येष्ठाः, पुण्डरीकादयो जने । महानन्दप्रकरणे, नान्दी यद्वादशामभूत् ।। २९ ।। चतुर्विंशतितीर्थेश-चरितामृतसागरे । मगीमिथ्यापथभ्रान्ता, स्वाति श्रान्तिमलच्छिदे ॥३०॥ मदद्विपारिसिंहस्स, जिनदत्तगुरोर्गुरुम् ! प्राप्य प्रसादप्रासाद-मुरर्थममुं श्रये ॥ ३१ ॥ स्वगुरुपरम्परावर्णनम् श्री नागेन्द्र फुलाराम-मण्डनं चन्दनद्रुवत् । गच्छः श्रीपायटीयोऽस्ति, गौरसौरभगौरवः ।। ३२ ।। गच्छेऽस्मिन् समजायन्त, श्रीमदराशिलसूरयः । न चक्रुर्यद्गुणाः कपा, जिह्वादोलासु खेलनम् ॥३३ ।। सूरिः श्रीजीपदेवाह-तत्पहोदयपर्वतम् । प्राप्यार्कवद् मयां भार-गावानभासयत् ।। ३४ ॥ सूरि श्रीजिनदत्तारूपा, प्रख्यातस्तत्पदेऽभवतु । भव्यानां भेवदामाति-यो यद्वचनामृतः ॥ ३५ ॥ नामभिस्विमिरेभिः स्यु-भूयो भूयोऽपि सूरयः । गच्छेऽसिन् यत्सरे वर्षा-शीतोष्णाः समया इव ।। ३६ ॥ आनुपूर्दोऽनया श्रेयो राशिः श्रीराशिलो गुरुः । भूयोऽभवद् भयारण्ये, पुण्यवाणीसुधासरः ॥ ३७॥ ते कदापि चतुर्मास-कल्पकल्पनया स्थितिम् । अकल्पनिलाऽऽकल्प-कल्पेऽणहिलपचने ॥ ३८ ॥ १श-अनैरपि । २ संवारदायानलसन्तापः ।