पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः चरित्राइयम् ] श्रीराशिलसुरीणां लानापार्यनमा आषणम् तत्र श्रीराशिलाचार्या-ताश्चतुर्मासकं स्थितान् । भव्या विज्ञपयामासु-रिदं विशदवासनाः ॥ ३९॥ चतुर्विंशतितीर्थश-चरित्राणि यतिप्रभो।। मासैश्चतुर्भिरसाक, नय श्रीप्रसुधोर्मिताम् ॥ ४०॥ कर्ण्यमाकर्ण्य तद्वाक्यं, मुनिर्मुलिमञ्जरीम् । श्रवणाभरणीचके, भाविनामिति भारतीम् ॥४१॥ सूरेः श्रीजिनदत्तस्य, मद्गुरोः शिष्यपुगधः । श्रयत्यमरचन्द्राद्दो, मम सनपाचारिताम् ॥ ४२ ॥ श्रीपञनार्थितः स श्री जिगेन्द्रचरिताह्वयम् । यासहायो महाकाव्य, निर्ममे 'निर्म मेश्वरः ।। ४३ ।। तत्रोक्ताऽस्ति चतुर्षिश-त्यहतां चरितावली । श्रावकाः १ श्रावये तां घः, श्रवणामृतसारणिम् ।। ४४ ॥ पद्ममश्रिधशावली श्रीपद्ममन्त्री कुनासौ, यंशे मुक्तामणीयते ।। इत्युक्ते श्रावको सूरि-रूरीचक्रे पुनर्वचः ॥ ४५ ॥ अत्रैवाऽणहिलंपुरे', 'वायट शातिसम्भवः । वासुपूज्या सतां पूज्या, समभूम्मत्रित्रहा ॥ ४६॥ तथा कर्णपथायान जंगचित्तानि यद्गुणैः । पूर्णान्यमान्त एवान्त-यथा जिज्ञासु वेऽलसन् ॥४७॥ सन्दूरभूद् धियां धाम, रामदेव इति श्रुतः। यन्ममी यन्ममोऽणी खं, तत्कीर्तिस्तन्त्र मातु किम् । ॥ ४८ ॥ आसीत् तस्य सुतः शान्त-सान्तः शान्तसञ्ज्ञया । मुखाधमधुयाग् यस्ख, चुधालिमीणचं व्यधात् ॥४९॥ आसला कलयामास, तत्सनु सकलाः कला! पन्दुरिच फिन्स्वैस्या-जश्वरी कीर्तिकौमुदी ।। ५० ॥ ३ स-'ताजस्तै'। १ वाक्-सरस्ववी राहाये यस्य स । २ गमदरहिताना मुख्यः । १ स-सारिगिम्'। ५ क- तस्सा।