पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R F श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अहिदेवीति तस्यासीत् , पनी यस्सा मनोऽपिशत् । म दुईत्ततमो दीन-पत्यं हिनखदीपकम् ।। ५१ ।। तयोर्जयति श्रीसम, पद्मनामा तमूद्भवः । धर्मः श्रिया शरण्यं थे, कलिनलोऽतभीरभूत् ॥ ५२॥ पद्मस्य मेरता युक्तं, पन्मित्राभ्युदये भवेत् । राजप्रसादतो रेजे, यदस श्रीस्तदद्धतम् ॥ ५३ ॥ लक्ष्मी पुष्णाति पास्य, धर्मः प्राग्भवसेवितः। तत्कृतज्ञस्तमेवासी, तहानादेव सेवते ।। ५४ ।। श्रेयांसि बहुविभानि, तस्य नासम् यतोऽकृत । श्रेयोऽन्तरायधाताय, श्रेयोऽन्तरशतानि सः ।। ५५ ।। श्रीअमरचन्द्रसूरिभ्यो जिनचरितत्तयेऽभ्यर्थना यथा तेनार्थितोऽत्यर्थ-मकरोदमरो मुनिः । चरित्राणि जिनेन्द्राणां, शृणुत बायकास्तथा ।। ५६।। अर्हचरितशुश्रूपा-सुभगम्भाविताशयः। अमरेन्, मुनि पक्षा, स कदाऽप्यनीदिदम् ।। ५७ ।। मैवसम्भारसंस्कार-भावितो भवतामहम् । न विभिन्नो भवाम्येव, भवभाजा स्वभाववत् ॥ ५८ ॥ कृपायन्तो भवन्तोऽपि, कदापि हि न मा हृदः । पहिः कुर्वन्ति सर्वज्ञ-सिद्धान्तमिव वाचिकाः ॥ ५९॥ भवलक्षारूढस्य, प्रौढपुण्यतरोः फलम् । साधुमूर्द्धन्य धन्यख, भपत्सलोऽभयन्मम ॥ ६ ॥ चतुर्षिशतितीर्थेश-चरित्रश्रवणोत्सवः । मत्पुण्यवनपर्जन्यः, पूर्वतां त्वरप्रसादतः ॥ ११ ॥ निशम्य तद्वचः सम्य-गमरो मुनिरनचीत् । । हर्तिशमयीयप-पयोधिलहरीं गिरम् ॥ ६२ !!