पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मधमः सर्गः चरिनाइयम् ] तीर्थकरचरित्राणां, तीर्थङ्करपामपि । तीर्थकरागमार्थानां, प्रथा धर्मकथा मता ॥ ६३ ।। संवेगं विन्दते नाङ्गी, निर्वेदं नैव विन्दति । संवेदयति नानन्द-शर्म धर्मकथा चिना ॥ ६॥ तत् त्वं साचिकताकन्द !, महानन्दमहोदयाः। कथ्यमाना मया तथ्याः, पथ्या धर्मकथाः शृणु ॥६५॥ चतुर्विंशतिरहन्तो, यधिका दश चक्रियः । प्रत्येक नव इलिनो, विष्णवः प्रतिविष्णवः ॥६६॥ निरष्टिशलाकामुरुपाणां नामानि, तमादौ चतुर्विंशति जिमनामान्यमूनि त्रिपटिरवसर्पिण्या, शलाकापुरुषा इति । इहासन् 'भरत क्षेत्रे, भूतसम्भाविसिद्धगः ॥ ६७ ।। घृषभप्रभुरजित-सम्भवावभिनन्दनः। सुमतिस्वामी श्रीपा-प्रभः सुपार्वतीर्थकृत् ॥ ६८॥ श्रीचन्द्रमम-सुविधि-नाथी श्रीशीतलप्रमुः। श्रीश्रेयांस-वासुपूज्यौ, विमलोऽनन्ततीर्थकृत् ।। ६९ ॥ धर्मः शान्तिः कुन्थुररः, श्रीमलि-मुनिसुव्रतो। नमिर्नेमिः पार्श्व-धीरौ, चतुर्विशतिरहताम् ।।७०।-निर्मिविशेषकम् द्वादशपक्रिनामानि चक्रवतिनौ भरत-सगरी मधवा तथा । सनत्कुमारसीधेशाः, शान्तिः कुन्थुररसयः ॥ ७१॥ सुभौमोऽथ महापशी, हरिपेणो जयस्ततः । ब्रह्मदज्ञो द्वादशैते, पदण्डभरतेश्वराः ॥७२ ।।-युग्मम् १ स–'सरसहं'। २ यलरामाः। ३ एतक्षणनिर्देशक पपमेयम्- "द्वाभ्यां युग्ममिति प्रोक्त, निमिः लोकर्षिशेषकम् । मालापर्क तुर्भिः सात्, तपूर्व फुलकं स्मृतम् ॥१॥"