पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमछाकाव्यम् [ श्रीजिनेन्द्र नवलरामनामानि अचलो विजयो भद्रः, सुप्रभोऽथ सुदर्शनः । आनन्दो नन्दनः पझो, रामोऽमी सीरिणो नव ॥७३॥ नववासुदेवप्रविवासुदेवनामानि त्रिपृष्ठोऽथ दिपृष्ठाख्यः, स्वयम्भूः पुरुपोत्तमः । पुरुपसिंहः पुरुप-पुण्डरीकाहयस्ततः ॥ ७४ ॥ दत्तो नारायणः कृष्ण, इत्येते नव विष्णवः । विष्णुरच्या अश्वग्रीय-स्तारको मेरको मधुः ॥ ७५ ॥ निशुम्भो बलिसझोऽथ, प्रह्लादो देशकन्धरः। जरासन्ध विख्याता, नवते प्रतिविष्णवः ॥ ७६ ॥-युग्मम् सदर्मचक्रिणोऽहन्त-श्चक्रिणी भरतादयः । ते त्रिपृष्ठप्रभृतय-स्त्वभयन्नईचक्रिणः ॥ ७७ ॥ अश्वग्रीवप्रभृतयः, पुनः प्रत्य चक्रिणः । एपी चक्रानुगो स्यातां विहारविजयोधमा ।। ७८ ।। अर्हता धर्मचक्रं तु, मिथ्यात्यमथनोन्मदम् । अपरेषां पुनश्चर्क, दुर्मदारिविदारणम् ।। ७९ ।। पञ्च'खैराववा'ख्येपु, 'भरताख्येषु पञ्चसु । क्षेत्रेष्वेवं विपष्टिः स्यु, शलाकापुरुषाः किल 11८०॥ उत्पयन्ते 'विदेहे'धु, पश्चखेते सदा हुली । धर्मचक्री की चार्द्ध-चक्री प्रत्यर्द्धचम्पाप ।। ८१ ॥ मारवस्मृतिः सन्ति ये भाविनी भूता-श्वझिणो धर्मचत्रिणः । पक्राणि धर्मचक्राणि, चैतेषां यानि कानिचित् ।। ८२ ॥ तेषां चकेश्वरी देवी, सर्वेपामधिदेवता । शासने त्वादिनाथस्य, संव शासनदेवता ॥ ८३ ॥-युग्मम् १ इलधारिणः । २ क-'पुरुषात् मिंदः । ५ प्रतिकागदेवाः। इय-ये गन्ति। २ रावणः] ४ स-५ति स्याता'।