पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. चरित्रायम् ] प्रथमः सर्गः सेयमप्रतिचक्राऽऽख्या, विद्यादेवीप्वपि श्रुता। अद्भक्ते सदा श्रेया-प्रदा दुरितदारिणी ॥ ८४॥ साहाय्यतोऽहमप्यस्या, 'निष्प्रत्यूहमधार्हताम् । प्राध्यैवैर्विचित्राणि, चरित्राणि प्रपश्चये ।। ८५ ॥ कालिकालसर्वज्ञत्रीहेमचन्द्रसूर्यनुकृतिः मया श्रीहेमसुरीणां, "निपष्ट्रिचरित'क्रमः। यूथप्रमोरिभस्याध्या, कलमेनेव सेव्यते ।। ८६ ॥ चतुर्विशविजिनप्राच्यभवाः सार्थवाहो धनो १ युग्म-धर्मी २ 'सौधर्म'गः सुरः ३ । महावलो महीजानि ४-'रीशाने ललिताङ्गका ।। ८७ ॥ विचुधो ५ चनजङ्घाख्यो, राजा ६ युगलधर्मवान् । 'सौधर्म बिदयो ८ वैद्यो ९-'ऽच्युत कल्पगतः सुरः १० ।। ८८ ॥ यजनाभाभिधवक्री ११, सुरः 'सर्वार्थसिद्धिमः १२ ॥ अई१३नादिजिनेशस्य, प्रयोदश भवा इति ।। ८९॥ घसुधाऽधिपतिर्विम-लवाहनो१ऽनुत्तरामरः २। अर्हन्निजितनाथस्य, ज्ञेया इति भवास्त्रयः ।। ९०॥ पृथिवीपतिर्विपुल-वाहनो १ थानता मरः। तीर्थकर इति मोक्ताः, श्रीसम्भवभवत्रयी ।। ११ ।। महायलमहीपालो १, विमाने "विजये' सुरः ।। जिनेश्वर ३ त्रयो झेया, भवा इत्यभिनन्दने ।। ९२ ।। क्षितीशचनः पुरुष-सिंहनामा कुमारकः १ । वैजयन्त सुरो २ ऽहंश्च ३, त्रयोऽमी सुमतेर्भवाः ॥ ९३ ।। अपराजितराजा १ ऽटो-तर नैवेयके सुर २। तीर्थशश्च ३ भवा एते, त्रयः पप्रमभप्रभोः ॥९४ ॥ क्षितीशी नन्दिषेणाख्यः१, पष्ठे प्रेयके सुरः। अर्हन् ३ भवास्त्रयोऽप्येते; श्रीसुपार्श्वजिनेशिनुः ।। ९५ ॥ १ ख-'हारिणी'। २ 'निःप्रत्यूहः' इति प्रतियुगले । ३ असिंचरणे गवाक्षराशि । 'मैत्रेयके ससमे' इति श्रीचतुर्विंशतिजिनमवोत्कीर्तनसावने (स्तोधसमुपये १०२३८)। ५ 'जयंत' इति एकविंशतिस्थानप्रकरणे (पृ०५)। स-न- दनार । ७ ख-वैजयन्ते', 'जी' इति स्वेकशितिः (५)। ७ 44 fra 3 है