पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० श्रीपपानन्दमहाफाव्यम् [श्रीमिनेन्द्र पभो राजा १ 'वैजयन्ते', विमाने बिदशरस्तवः। अहमिति प्रेयो ज्ञेया, भवाम्चन्द्रमभप्रमोः ॥९॥ महापद्ममहीनाथो १, "वैजयन्त'विमानगः । देवो २०ईशनिति विज्ञेया, त्रिभवी सुविधिप्रमोः ॥ ९७ ॥ पद्मोत्तरनराधीको १, देवः 'ग्राणव'कल्पग: २। तीर्याधिपति३रित्पेपा, श्रीशीतलभवनधी ॥ १८ ॥ नृपो नलिनगुल्माः १, “शुक'कल्पाश्रयः सुरः २। जिनेश्वर ३ इति ज्ञेयं, श्रीश्रेयांसमवत्रयम् ॥ ९९ ॥ श्रीपद्मोत्तरपृीन्दुः १, कल्पे 'प्राणत'नामनि । त्रिदशोऽईश्नमी क्षेया, वासुपूज्यभवात्रयः ॥ १० ॥ पासेननृपः १ कल्पे, 'सहस्रारा'हये सुरः २ । तीर्थाधीशनियोऽप्येते, विमलस्वामिनो मवाः ॥ १०१॥ राजा पम्मरथः १ 'पुष्पो-त्तरे प्राणत'कल्पगे। विमाने विबुधो २ ई ३ श्वे-त्यमन्तस्य त्रयो मवाः ॥१०२॥ राला इतरथो १ देवो, "वैजयन्त विमानगः। जिनेश ३ इति रिया, धर्मनाथभरावयः ॥१०३ ।। श्रीपेणक्षितिपो १ युग्मी २, सुर: 'सौधर्म कल्पगः३। 'वैतात्ये भूभृर्दमित-सेजाः ४ 'प्राणतजा सुरः ५॥ १०४ ॥ अपराजितो 'विदेहे', सीरी ६ सर्पति'रच्युते । चक्री वनायुधो ८ द्वथग्र-गते 'देयके' सुरः ९॥१०५ ॥ १ सप्ततिशतस्थानप्रकरणकृन्मते (पृ. ७) सात यया , है नेवा-- सिरिवम्मनियो १ सोहम्ममुरपरो २ अनियसेपचाने ३ य ! अधुमपा ४ पउमनियो ५ य धेजयते ६ य चदपहो ७ ॥ २३॥ २ 'श्रीशागते ताविप' इति स्तोत्रसमु० (पृ० २३९)। ३ 'मुरोऽच्युते' इति स्तोत्रसमुक (१०२४०)। १ 'श्रीपुष्पोचरसद्विमानकबर' इति स्तोत्रसमु० (पृ० २४० ), 'अधुर्य प्रत्येकशितिः (५०५)। १ 'सझमकल्पनाकी' इति स्तोत्रसमु० (पृ० २४०)। ६ प्रजासेन' इति स्तोत्रसमु० (पृ० २४०)। ७ 'विजय' इत्येकविंशतिक (०५), विधिविधोऽव' इति तु स्तोत्रसमु० (१० २४१)। ८ रा-'दसूततेजा।