पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः परित्रालयम् ] ११ राजा मेघरको नाम १०, देवः सर्वार्थसिदिग: ११ ॥ तीर्थेशो १२ द्वादशेटयुक्ताः, शान्तितीर्थकृत्तो भवाः ॥ १०६ ॥ सिंहावहमहीनाधः १, सुर 'सर्वार्थसिद्धियः । तीर्थेशः ३ प्रथिता एते, कुन्थुनाथभचालयः ॥ १०७ ।। राजा धनपति १"ये-पके ऽथ नवमे मुरः । 'अहं ३ श्वेत्यरनाथरस, भवत्रयमुदाहृतम् ॥ १०८॥ महाबलमृपो १ देवो, 'वैजयन्त विमानगः२। अर्हश्च ३ मल्लिनाथस्थ, भवा इति मतास्यः ॥ १०९ ।। मुरयेष्ठाख्यया मापः १, सुरः 'प्राणवकल्पगः। जिनेश ३ इति विज्ञेया, श्रीसुनतभशास्त्रयः ।।११।। सिद्धार्थपार्थिो १ देवो-'पराजिव विमानगः २। जिनेशो ३ नमिनाथस्य, प्रथितेति भवत्रयी ॥ १११ ।। धनो राजा धनवती, राज्ञी १ 'सौधर्म गौ सुरौ । विद्याधरेश्वरश्चित्र-गती रत्नवती प्रिया ३ ॥ ११२ ॥ 'माहेन्द्र'मौ ४ प्रिया प्रीति-मती भूपोऽपराजितः ५ । 'आरण'त्रिदशौ ६ शङ्ख-मापः पती यशोमती ७॥११३ 'अपराजिते' विमाने, देवाट राजीमत्ती-जिनौ ९ श्रीनेमेस्तत्मियायाश्च, भवा इति नवाप्यमी ।। ११४॥ भ्रातरावरविन्दव, नरेशस्य पुरोहितौ १। कमठो मरुभूतिथ १, कुर्कुटीरग-कुञ्जरी २ ॥ ११५ ॥ पञ्चमे नरके पूर्वः, 'सहसार'सुरः परः३। फणी किरणवेगारन्यो, विद्याधरघराधवः ४ ॥ ११६ ।। १ सम्बडे' इत्येकचिंशति (पृ०५), श्रीजयन्ते' इसी तु स्तोत्रसमु०(१०२०)। २ "विणयान्तर' इति विचारसारे (पृ० १०, गा० १४), जयत' की एक- पिंशतिः (पृ०५)। ३ सप्ततिशतस्थानादौ तु नव भवाः, ते चामी--- सिक्केउ १ सुहग र कुवरदत्त इतिहवकप । यजकुंडलमो ५। यमे ६ सिरिवम्मनियो ७ अयराइ य ८ भुज्यको ९ नपमे ॥ २६॥ पाणय' स्कविंशतिः (पृ.५)।