पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपधानन्दमहाकाव्यम् मीनिने- पश्चमे नरके पूर्वो-'ऽच्युत'कल्पसुरः परः ५। मिछः प्रत्यग विदेहे, बज्रनाभधराधिपः ॥ ११७ ॥ सप्तमे नरके पूर्वो, मध्य अंधेयके' परः | पंचायः प्राग'विदेहे'पु, सुवर्णयाट्टवत्र्यपि ८॥११८ ।। चतुर्थे नरके पूर्वः, 'ग्राणत त्रिदशोऽपरः । कठोर्टश्च १० दशेत्युक्ता, भवाः कमठ-पार्श्वयोः ॥ ११९ ॥ मवे त्वेकादशे मेघ-कुमारः कमठा ठः। छत्त्वा पार्चमभोष्टि-कष्ट बैरोज्झितोजनि ॥ १२० । नयसारो ग्रामचिन्ता-करः १ 'सौधर्म गा सुरः २। मरीचिः ३ पञ्चमे कल्पे, घिदशः ४ कौशिकद्विजः॥१२॥ सौधर्मगः ६ पुष्यमित्रो, विप्रः ७ प्रथमकल्पगः ८। अभ्युद्योतो द्विजन्माऽथ ९, द्वितीयत्रिदिवे सुरः १० ॥१२२॥ द्विजातिरनिरि(भूत्याहो ११, देवः कल्पे वृतीयके १२॥ भारद्वाजद्विज १३ स्तुर्ये, कल्पे देवो १४ भवभ्रमः ||१२३।। द्विजः स्थावरको १५ देवो, ब्रह्मलोके १६ भवनमः । विश्वभूतिर्युवराज-पुत्रः१७ 'शुक्रे सुरो दिवि १८ ।।१२४ ।। बिपृष्ठो 'भरते विष्णुः १९, सप्तमक्षितिनारका २० । सिंहो २१ मारकस्तुर्यों-प्यार२ तिर्यमबंभवभ्रमः ॥१२५॥ नियमिन्नचक्रवतः २३, सुरः सप्तमकल्पगे। विमाने 'सर्वार्थ'सच्छे २४, नन्दनो नृपनन्दनः २५ ॥१२॥ विमाने विबुधः 'पुप्पो-तरे 'प्राणत कल्पगे २६ । अर्हन् २७ वीरविभोः सप्त-विंशतिः प्रथिता भवाः ॥ १२७॥ सद्गुरुतो दानाध-यंत्र भवे भवति पोधिबीजाप्तिः। गन्तोऽसाद' भवसङ्ख्या, भविनामपुनर्मबं यावत् ॥ १२ ॥ रति घपभमुसानां सर्वतीर्थाधिपानां शर्म सहपातिग वः। १तत्पुरुष, ५ सम्यग्दर्शनधी s- इति फ-पाठेतु इन्द्रः। आया।