पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिशहरम् । प्रथमः सर्गः पायाद्' यो वासुपूज्या-कान्तिः काऽप्यरुणारुणा। या सतां सान्तसष्टान्ता, मुक्तिकान्ताऽनुरञ्जिनी ।। १५ ॥ विमलाय नमो यस्य, सकल्पाधिककल्पिनः । कल्पद्रुमौलिना धत्ते, पादुकां पल्लचच्छलात् ॥ १६ ॥ तमनन्तजिन नौमि, जने यवचनामृतः। मोहादयो महाभोगा, रोगा इव ययुः क्षयम् ॥ १७ ॥ धर्म धर्मप्रभोः पाद-नखा दश दिशन्तु वः । साधुधर्मश्रियां चूना-रलानीव विभान्ति थे ।। १८ ।। हित्वा संसारहेतूनि, यो रत्नानि चतुर्दश । खीचके मुक्तिदा रन-त्रयी शान्तिः स वोऽचतात् ॥ १९ ॥ मोक्षाध्वदीपका फुन्धु-स्वामी चामीकरयुतिः । हतमोहतमोराशि, प्रकाशयतु वः शिवम् ।। २० । तमाशमकरो भास्व-दुदयोत्सवसूचकः । अन्यादरविभोरहि-नसधुतिभरोऽरुपाः ॥ २१ ।। मल्लिर्जपति यत्कायो, लक्ष्मीफेलिसरोवरम् । भाति सेराहि-हस्ता-ऽऽस्स-नेत्रराजीवराजिभूत् ॥ २२ ॥ पान्तु वः सुव्रतविभोः, श्यामला: कायकान्तयः । ज्ञानश्रीपत्रभङ्गाय, मृगनामिया इव ।। २३ ॥ श्रीनर्मि नौमि सौरभ्य-वर्णाभ्यां चम्पकोपमम् । सुरभिः स्वर्णमुकुटः, स्फुटं यः संयमश्रियः ॥ २४ ॥ पायाद् वः पूरयन् पाश्च-जन्यं नेमिजिनेश्वरः। घलानुजबलाटोप-कीर्ति कवलपनिय ॥ २५ ॥ मौलौ फणिफणः सप्त, नयश्रीभिः करा छ । शृताः शान्तरसास्वादे, यरूप पार्वः स पातु वः ।।२६ ।। १ क-सम्माता। २ सम्पन्दन मान पारिपरूपाम् । ३ वर्षपः। मुनि यतमभोः, "मुनिसुपत-मुमतो दुत्या" ही अमिधानचिन्तामणी (का, सो०२९) यचनात् । ५ 'समसि' इत्यप्पाहार्यम् । ६ मीरप्णताम् । पारेयो पराकमलादम्बरम सापाम् । ७पलंगम-