पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ श्रीपद्मानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- जितं मत्तश्चलं घेतो-मुनेतीव सभीः कपिः। प्रपेदेवपदं यस्य स जयत्यभिनन्दनः ॥७॥ ज्ञानार्णवः स वो लक्ष्मी, सनुतां सुमतिप्रभोः। धत्ते शेफरिकाकार, लोकनालियंदन्तरा ॥ ८ ॥ सम्यग्दर्शननर्मल्यं, दत्तां पद्मप्रभप्रभोः। मृत्तिः सन्ध्येव शोणा घ:, सुदिनारम्भसम्भ्रमा ॥९॥ श्रीसुपार्श्वप्रभोः शीर्षे, पान्तु वः फणभृत्फणाः । पञ्च पञ्चेन्द्रियाराति-जयलब्धा वजा इव ॥१०॥ चन्द्रमभं स्तुमचन्द्र-श्चक्रे यस्साङ्ककतवान् । खेषां शैत्या-ऽऽस्य-कीर्त्य-ङ्ग कान्ति-चागमतर्नितः ॥ ११ ॥ तं स्तुवे सुविधि योऽभूद्, विजित्य मेकरध्वजम् । स्वयं जगषयीमौलि-धृताज्ञो मकरध्वजः ॥ १२ ॥ श्रीशीतलं श्रये यस्य, पदयोनेखरुग्मिपात् । जिता ज्ञानप्रकाशेन, लगा इव रविविपः ॥१३ ।। श्रीश्रेयांसजिनेशस्थ, जयत्याखेन्दुरगुतः। यख दर्शनतो याति, शोपं संसारसागरः ।। १४ ॥ १ चतुर्विशतेस्तीर्थकराणा लाम्हनानि यथा- "यूपो गजोधमा प्लवंगः, पौधोऽन्न सस्तिकः शशी । भकर श्रीवासः सद्गी, मदिपः शूकरस्तथा ॥१७॥ इयेनो वनं मृगश्छायो, नन्दावों घटोऽपि च । फूमो नीलोत्पलं वाचा, फणी सिंहोईतां जनाः ॥ १८॥" इति कलिकालसर्पशवीहेमचन्द्रमविरविरचिते यभिधानचिन्तामणौ प्रथमे काण्दै । २ मरम्पविशेषाकृतिम् । ३ फ-शोणेब सन्न्या'। ४ रत्ता, उक्तं च अभिधानचिन्ता- मणी (का० १, सो०४२)- त्यो च पद्मप्रभ चासुपूज्यौ सालो तु चन्द्रप्रभ-पुष्पदन्ती । कृपी पुनर्नमि मुनी विनीलो, बीमालिपायों कनकत्विषोऽन्ये ।" मन मुनि सम्देन 'मुनिसुनतो' शेयः । ५ कामम् । ६ मकरलाइनः । ७प-शान्ति।