पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ वेणीकृपाणेतिविरुदधारिश्रीमदमरचन्द्राचार्यवर्यविहितं श्रीजिनेन्द्रचरित्रेत्यपराभिधानं ॥ श्रीपद्मानन्दमहाकाव्यम् ॥ प्रथमः सर्गः १ अथ मङ्गलाचरणम् अहं नौमि सदाऽऽहन्त्य-कारणं सकलार्हताम् । स्वस्तिश्रीजयदं श्रीमन्-महानन्दमहोदयम् ॥ १॥ मुदामि तदाईन्स्य, भू-र्भुवः स्वस्त्रयेश्वरम् । यदाराध्य भुवं जीवः, सादहन परमेश्वरः ॥२॥ अन्तिा स्थापना-नाम-द्रव्य-भायैश्चतुर्विधाः । चतुर्गतिभवोद्भूतं भयं भिन्दन्तु भाविनाम् ।। ३ ॥ अयत्या दिमतीर्थेश-खिलोकीमङ्गलनुमः। श्रेयःफल सदर लोका, यदालोकादुपासते ॥४॥ जयन्यजितनाथांहि नखानोन्मिपदेशयः । सतां पापद्दतौ दीस-क्रोधयनिशिसा इव ।। ५॥ मेरुपद् विधमध्यस्लो-वतु श्रीसम्भवः स वः । यत्पादसेवा केन, लभन्ते काञ्चनश्रियम् ॥ ६॥ १ १२७तममान्तानि पधानि रचितानि 'अनुप छन्दसा । २ य-निमन्तु' । ३ अषा भनिनेश्वरः