पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूचिः ९३ विषयः इन्द्राशया धनदेन विनीतापुरी- निर्माणम् निशाभावेषु कल्पपादपेय प्रमोः पञ्चशिल्पदर्शनम् भरतादिपुत्रपुत्रीणां कलालिप्मा- दीनां निदर्शनम् साँराज्यवर्णनम् एकादशः सर्गः प्रति गमनम् यसन्तवर्णनम् प्रीष्मवर्णनम् वर्पावर्णनम् शरदवर्णनम् हेमन्तवर्णनम् शिशिरवर्णनम् पृछाक विषयः पृष्ठावा त्रयोदशः सर्गः २०८पारणाहेऽपि प्रभोः शुद्धभिक्षाया असम्भवः २४४ २११ कच्छादीनां मुनीनां महाचिन्ता २४५ नमि-बिनम्योस्तापसवेषधारिखपित- समीपमागमन प्रभुनिषेवणं च २४७ २१५ धरणस्य नमि-विननिभ्यां सहालापसंलापः नमि-बिनभिभ्यां गौरी-प्रज्ञापादिविधानां वैतादयपर्वतराज्यस्य च पितरण २५४ २२० पुष्पकविमाने उपलिय वैताळयं २५५ २२२ | मार्गस्य वर्णनम् २२३ तपसो महिमा २५९ २२४ आहारस्यावश्यकता २६० २२५ श्रेयांसादीनां खप्नाः भिक्षार्थ प्रभोर्गजपुरे मागमन मुग्ध- जनानां च विशष्यः २२९ | लोक कलफलः २६२ २३२ श्रेयांसत्य जातिस्मरण खामिनः पुरतो गमनं च २६३ २३३ श्रेयांसेम स्वामिनःपारणककारापणम् २६५ २३५/ पश्व दिव्यानि २६६ २३६/ देवःश्रेयासस्थ प्रशंसनम् २४१ कष्ठादीनां श्रेयांसेन वह २६८ २४१ सम्भाषणम् २४१ खात्रयस्य निर्णयः २१२ पारणकभूमी रक्षपीठस्य निर्मपणम् २७० २४२ तक्षशिलायां प्रभोरागमन बाहुबले- पन्दनमनोरधन २७० २५० द्वादशः सर्गः वसन्तोत्सबखेलनम् प्रभोवैराग्यरक्षः लोकान्तिकानामागमनम् भरतस्य राज्यप्रदानम् वार्षिकदानम् प्रभोदीक्षामहोत्सतः सिद्धार्थोधाने प्रभोरागमनम् चैत्रकृष्णाष्टम्यां प्रभोर्दीक्षा शिखारक्षणे शमस्य विज्ञप्तिः नभोमन:पयीयज्ञानस्योत्पादः कच्छादिचतुःसहदपा भतपदणम् - com- १३ प. भू.