पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१ प्रभोर्देशनका प्रबुदाना भरतभ्राणां विषयसूचिः विषयः पृष्ठाकः विपयः पृष्टाः सुषेणस्य यस्य वर्णभम् खगरतस्य मानादि दीक्षा गेधमुखैः कृतश्चक्रिसैम्पे उपरयः सप्तदशः सर्गः पोडशः सर्गः आयुधश्वालायां चकरनाप्रवेशे चक्रिणा हिमवरकुमारस्य वशीकरण सेनापतेर्वचनानि मृषभकूटे च खनामलितनम् ३४६ भरतस्य प्रत्युत्तर मन्त्रिणा सह चक्रिणो नमि-चिननिभ्यो युदप्रसनः २४० मवर्णच ३७१ निमितस्तासुतानुभद्राइसीरतत्य तक्षशिलायां तस्य प्रेपणा, ग्राति ३५० बाहुबले: सुवेगेन सह मरतकुशला- बीरनस्वाझोपाझानां वर्णनम् दिविषयक सम्भाषणम् ३७५ गादेव्या मशीकरणम् ३५२ दूतस्य सुवेगस्य प्रतिवचनानि भरतस्य सौन्दर्येण गलादेव्याः सराग दूर्त प्रति माहवलेरुत्तरवचनानि दशा तेग व सह सस्मा रमगम् ३५३ नामलिना सह सचानाय भरतस्य नाट्यमालस्य वशीकरणम् ३५४ प्रयाणम् गङ्गातटे नवनिधिप्रातिः ३५५ । भरतेन सह युद्धाय बाहुबले: प्रयाणन् १८१ पष्टिवर्पसहस्त्रेण पट् खण्डानि जित्या | सैन्यद्वये साम्यनुशास्तिः ३८५ भरतस्य स्मपुरी प्रति गमनम् ३५६ समापदीक्षा भरतस्य प्रदेशमहोत्सवः ३५६ | लोपक्षपकारयुद्धात् सैन्यद्धयत्य भरतस्य चकिवामिषाः ३५९ देनिवारणम् ३८९ भरलचत्रिणः समृद्धिवर्णनम् ३६१ | भरताय युद्धनिवारणार्थ देवाना सुन्दरीशरीरसितेरबलोकनाद्' भर विज्ञषित तस्य बचनानि ३६३ भरतस्य देवानुदिश्य प्रतिवचनानि ३९० सुन्दर्या निष्पामणोपक्रमः ३६५ / देवामा मातुरलिना सह सम्भाषणम् ३९१ श्रीबृपभसमवसरणे भरतस्य स्तुतिः ३६५बाहुबलेः प्रयुक्तिः ३९२ सुन्दर्या प्रमोः स्तुतिदक्षिायाम | चक्रिणं प्रति तासेषकानोतिः ३९३ कक्षीकरणम् ३६६. भरतेन स्वभुजबलदर्शनम् ३९४ भरतेन भातृन् प्रति दूतप्रेषणम् ३६७ पियुद्धम् १९५ भरतभातृणां पितृचरणशरणम् ३६७ बासुद्धम् अशरकारकस्य शान्तः ३६८ भुजयुद्धम् .