पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः सर्गः १८२ १३७ सुनन्दारूपपर्णनम् ९२ विषयसूचिः विषयः पृछाका विषय: पृष्टाङ्क: घसन्तस्यागमनम् १२३ जिनं गृहीत्या सौधर्मेन्द्रमा प्रत्या. घसन्तक्रीडार्थमुद्यान प्रति गमनम् १२३ गमनम् सागरेण बन्दिभ्यः प्रियदर्शनामोचनम् १२४ | सागराप पित्रोरनुशासनम् १२५ सत्सइतेः प्रभावः १२७ प्रमोः 'ऋपभ' इति नामस्थापन सागरस्य प्रियदर्शनया सद, विवाहः १२९ मातृपिनो दनं च १७९ प्रियदर्शनया सह अशोकदत्तस्य विमुवंशस्थापना कुटिलता १३० जन्मसिद्धातिशयचतुष्टयम् प्रियदर्शनमाडशोकदत्तस्य तर्जनम् १३१ | देवैः सह प्रमोर्वालक्रीडावर्णनम् सागरप्रियदर्शनयोर्युग्मरूपेणोत्पत्तिः १३३ प्रमोः शरीरमर्णनम् कालचत्रस्य मैदमभेदपूर्वक स्वरूपम् १३३ नमरणात् स्त्रीदशा कल्पतरूणा प्रभावस्य हानि: हाकारनीति: युगलिकर्नामे: सुनन्दायाः समर्पणम् १९३ माकारनीति: पिकारनीतिः | प्रमोर्बिबाइमण्डपवर्णनम् ससमकुलकरनाभिपतीकुक्षो चक्रि- अप्सरोमिः सुनन्दा-सुमजल्योः बननाभस्यापतरणम् १४१ चतुर्दशलमवर्णनम् शृङ्गारगन् १४२ विवाहमङ्गलगीताचाडम्मरेण इन्द्रस्यागमनं खामपालकथनं च ११४ चैत्र कृष्णाएम्या पुत्रप्रसवः भण्डपद्वारे प्रमोरागमनम् ११८ २०१ यथूदयेन सह प्रभोलारामेलकम् २०२ आसनकम्पादू ५६ दिक्कुमारीणामाग- गण्डपात् प्रभोः सस्थान प्रमागमनम् २०४ गर्न तत्कृतः सविस्तरमहोत्सपश्च १५९ जन्माभिषेकार्थगिन्द्राणामागमनम् सुमङ्गदा-सुनन्दान्या भरतादिपुत्र- १५४ पुत्रीणां समुत्पत्तिः सौधर्मेन्द्रण मरुदेव्या नुतिः नामिकुटकराप मिथुनकता श्रीरुपमदेवस्म मेरौ आनयनम् १६७ राजा प्रार्थना ईशानन्द्रादीना मेरी गागमनम् १७० २०५ जिनमात्रविधिः दशमः सर्गः सौधर्मेण जिनसापनादि १७१ प्रभो राज्याभिषेकार्य समायतेन्द्र- भावपूजामागिन्द्रकता प्रमो. स्तुतिः १७४ कृतानि २०७ नवमः सर्गः