पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख-परिशिष्टम् मागधीमर्जुनी चैव, सरलां केरलान्धनीम् । नन्दा सुपुष्पमालां च, कलां चैव निर्ममे ॥५०॥" कल्पद्रुकोपे (भा. १ पृ. ३७२) अप्सरोनामानि यथा-- "अथाकृत्यः शोभयन्त्य, ऊज्यों विकुरयो रुपः । आनुवलोऽमृतरुचो, वेगवत्यश्च भीरवः ॥ २६ ॥ रोचयन्सो घनवश्व, भुवश्चेत्यप्तरोगणः खियां वहुप्य-सरसः, स्ववेश्या उर्वशीमुखाः ॥२७॥ स्पर्शानन्दा रतिमदा, अपि स्युः सुक्यात्मज्ञाः । उसबाशिन्युवशी स्वायू-वश्युरुवशी कचित् ॥ २८ ॥ अनुत्तमा सुरूपा च, सुकेशी च मनोवती । मेनका सहजन्या च, पर्णाशा पुजिकस्थला ॥ २१ ॥ ऋतुस्खला घृताची च, विश्वाची पूर्ववि(चि निमा । पश्चचूदा सामवती, चित्रलेखा च सुप्रभा॥३०॥ मिश्रकेशी सुगन्धिश्च, विद्युस्पर्शा तिलोत्तमा। अश्या लक्ष्मणाक्षेमा-प्यसिना रुचिका नया ॥ ३१ ॥ सुत्रवा च सुयाहश्य, सुवोधा सुषस्वधा । 'गुण्डरीकानुषाराच, मुदारा सुरसा तथा ॥ ३९ ॥ हेमा सरस्वती कामा, कमलाऽपि च सूमृवा । सुमुखा इंसपादा घ, वासोरी रतिलालसा ॥ ३३ ॥ इत्याद्यप्सरसो अपरचE. Washburn Hopkine इत्येमिर्महाशयः प्रणीचे "Epic Mythologs' इत्याहे मन्ये १६० तमे पृष्ट आइंग्लभाषायामप्सरोनामावली सन्दम्पा वर्तते । साऽवतार्यते । यथा- अद्रिका, अद्रिकृतस्थली, अन्त्वद्या, अनुगा, अनूका, अनूचाना, अनूना, अनुम्लोचा, अन्यिका, अरणा, अरुणप्रिया, अरूपा, अलम्बुपा, असिता, अमुरा, इरा, उम्लोचा, उर्वरा, उर्वशी, नास्थला, कर्णिका, काम्या, कुन्मयोनिर, केशिनी, क्षमा, गन्धकाली, गुणमुख्या, गुणावरा, गोपाली, धूचस्खला, घृताची, भागनेत्रा, चारुमध्या, चित्रा, चित्राशया, चित्रलेखा, चित्रसेना, जानपदी, जामी, १ पलानन्दमहाकाव्यस ननसर्गातमतेषु २७-३३ पयेषु सरसों यानि नामानि सन्ति तान्यन स्थूलमुटावरैर्दर्शितानि ।