पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९२ । प्रकीर्णकम् । तिलोत्तमा, दण्डगौरी, दान्ता, देवी, नन्दा, नागदत्ता, नागदन्ता, पश्चचूडा, पर्णिका, पर्णिनी, पुखिकस्खला, पुण्डरिका, पूर्ववित्तिा, प्रजागरा, प्रभा, प्रमायिनी, मम्लोचा, प्रशमी, प्रियमुख्या, बुख़ुदा, भासी, भीमा, मघुरस्वना, मधुरवरा, मनुः, मनो- रमा, मनोवती, मनोहरा, मरीचिः, मार्गणप्रिया, मालवी, मालिनी (1), मित्रा, मिश्नकेशी, मेनका, यामी, रक्षिता, रतिः, रम्भा, रुचिा, लक्षणा, लक्ष्मणा, छता, मंशा, वपुस्, वरानना, वरूथिनी, वर्गा, वामना, विद्युता, विद्युत्पर्णी, विद्योता, विप्रचित्तिः, विश्वाची, युद्बुदा, शारद्वती, शुचिका, शुचिस्मिता, अविष्ठा, सभीची, सहजन्या, सहा, सुकेशी, सुगन्धा, सुमीवी, सुप्रिया, सुबाहु, सुभगा, सुमध्या, सुमुखी, सुरजा, सुरवा, सुरथा, सुरमा, सुरसा, सुरूपा, सुलोचना, सुवृत्ता, सोमा, सौरभेची, सौरसेची, स्वयम्प्रभा, हासिनी, हिमा, हेमचन्ता, हेमा । एवं विविधेष्यापि स्त्रलेपु समीक्षितेष्वपि अम्लोचिका-पूर्णिनी-मेनेति नामवितयं नदृष्टिपथमवरतीति विचित्रता । चदि छन्दसः सानुफूल्यार्थ मेनकास्थाने मेनाप्रयोगो भवेत् नहि नामयुगलमेयान्धेपणीयम् । एवमम्लोचिकाया अम्लोचाया अभेदस्वीकारे महाभारते आदिपर्वणि ११४समेऽध्याचे ५१२तमे पृष्ठे सम्लोचायाः पाठान्तर- (KH Ms, v.!.) रूपेण 'अम्लोचा'शब्दो नयनगोचरीभवति । (४) अष्टादश श्रेणया:- पोडशल सर्गस्य १९३ तमपद्यगर्व 'अष्टादशभिः श्रेणी'त्युलेखमाश्रित्य किश्चिदु- च्यते । विविधाः श्रेणयो चर्तन्ते । तासु का अन्न अष्टादशसाधारिण्य इति सर्वमान्यो निर्णयो शुभशकः । अष्टादश श्रेणीत्युद्धेखः समस्ति पाठे जानके मूगपक्खे। विविधसा- हित्यशिलालेखनिरीक्षणेनैकत्रीयताना श्रेणीनां च नामानि डॉ. रमेशचन्द्र मजुमदार (Ramesh Chandra Majumdar, M. A., PL. D. Corporate Lifo in ancient India' सम्झे मन्थे (पृ. १८-१९) सन्ति, ययाहि- (1) Workers in road. (Carpenters, including orbunot-makers, wheoi-wrights, builders of houses, builders of ships and builders of Tehicles of all sorts). (2) Workers in metal, including gold and silver. (3) Workers in stone. (4) Leather workers. (5) Ivory workers. (6) Workers fabricating bydraulic engines (Olaya- nitrika). (7) Bamboo workers (Vasakara ). ( ) Braziora (Kage- १ प्राचीन विधासंशोधनदिरात प्रसिद्धचमाने । २ एतस्थल निर्देशानुगृहीतोऽस्ति Dr. V. Sukhthanker B.A, Ph. D., इत्येभिर्महाशयैः। १ प्रेक्ष्यतां "Sir Asulosh Alookerjee Silver Jubilee Volumes. rol. III, oriantalia" इति सब्जारमकस अन्यस्य तनीयो विमा (200।