पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 प्रकीर्णकम् द्वितीये उल्लासे विद्यते पनिशदायुधनिर्देशः, किन्तु मन्थगौरवमयात् नायमन्त्रावतार्यते । एतदर्थ च विलोक्यतां प्राचीनगुजरातीगद्यसन्दर्भः (पृ. १३९)। (२) चतुर्थसर्गगतस्य विशे पो उल्लिखितस्य त्रायस्त्रिंशस्य चतुर्णवतितमपद्य- निविष्टस्य सामानिकस्य षष्ठसर्गस्य २५९नमे पद्ये प्रयुक्तस्य चाहमिन्द्रस्य वरूपल रूपरेषा यथा- "इन्द्राः सामानिकादिभेदानां नवानामधिपतयः परमैश्वर्ययुक्ताः । सामा- निकालिन्द्रतुल्या भवन्त्यावुष्कादिभिः, केवलमिन्द्रत्वं सकलकल्पाधित्व नास्ति, समानम् , अतः समानस्थाने भचा: सामानिकाः 'समागस्य तदादे' (का. वार्तिके) चेति वचनादीपसम्यानिकष्टकम) अन्यत्सानिर्देशादिन्द्रः सह समानभावः प्रत्यासन्न- श्चेति, ते चामास-मित्र-गुरु-पाध्याय-महत्तरवद् द्रष्टव्याः, अमा सहाथै, सह भवन्तीत्यमाया:-कार्यालोधनसमर्थाः पिता गुरुरुपाध्यायो महत्तरच सर्व एते पूजनीयास्तद्वत् तेऽपि सामानिका इति । प्रयस्त्रिंशदेव बायविंशाः सार्थेऽणू 'तद्धिवाः' (पा. अ. ४, पा. १, सू. ५६) इति बहुवचननिर्देशानुक्कतद्धितोत्पत्तिष्ठशब्दा- न्वाख्यानाच, एते भवि-पुरोहित्तस्थानीयाः। --तत्त्वार्थ (अ.४, सू. ४)स्व वृहद्वृत्तौ (पृ. २७५-२७६) नववेयकपश्चानुत्तरवासिनो देवाः परस्परं न परतयाः, न कोऽपि कस्य- चिदन्यस्य स्वामी, सर्वेऽपि इन्द्रतुल्याः, अतस्तेषां प्रत्येकस्याइमिन्द्रेवि सम्झा समस्ति । (३) अप्सरसां नामावली ! नवमे सर्गे २७ तमान पद्यात् ३३ तमपद्यपर्यन्तेषु कतिपयानामप्सरसामा भिधानानि दरीश्यन्ते । तत्परत्वे व्याडिकोशा दिगतानि प्रास्ताचिकानि पद्यान्युट्ट- तानि भया १९७ तमे है । अधुनाऊन श्रीभरतमुनिप्रणीवे नाट्यशाने प्रथमे- ध्यायेऽप्सरसां यानि नामानि सन्ति तेषामुढेसः क्रियते । यथाहि- "मञ्जफेशी मुकेशी प, मिश्रकेशी सुलोचनाम् । सौदामिनी देवदत्ता, देवसेना मनोरमाम् ॥४८॥ सुदती सुन्दरी पैक, विदाधा विविधां वथा । सुमालां सन्तति धैव, सुनन्दा मुमुखी तथा ॥४९॥ १ महाभारतवत्ताप्सरसां नामार्थ प्रेक्ष्यतां Adolf Hortamann इति मागधेयाना महानुभावान! The Mahabharat Appsaras इति सम्शात्मको लेलो यो Z. D. M.G. (Vol. 38, pp. 631-644) इस्याडे गन्धे प्रसिद्धिं गता 1.R. Krishnacharya इति महोदयाना 'An alphabetical Index of Sriman Mahabharatam' नाम अन्य। 1