पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ख-परिशिष्टम् ॥ प्रकीर्णकम् ॥ (१) पत्रिंशदायुधानि । चतुर्थे सर्गे द्वाविंशे पद्ये 'पट्त्रिंशदायुधधरी' इत्युल्लेखो परीवति । एतदभि- धानानि टिपणरूपेण सूचितानि पट्पष्टितमे पृष्ठे । मन विशेषतः प्रमाणीभूतानि नामानि निर्दिश्यन्ते द्याश्रय(भा. २, स. ११, पृ. २८)काव्यस्य श्रीअभय- तिलकगणिगुम्फितायाष्टीकाया आधारेण । तथाहि- "चक १ धनुः २ वन ३ खड्ग ४ क्षुरिफा ५ वोगर ६ कुन्त त्रिशूल ८ शक्ति ९ परशु १० मक्षिका ११ भखि १२ भिन्दिमा(पा)ल १३ मुष्टि १४ लुण्ठि १५ श १६ पाश १७ पट्टिहा १८ ऋष्टि१९ कणय २० कम्पन २१ हल २२ मुझ(स)ल २३ गुलिका २४ कतरि २५ फरपत्र २६ तखारि २७ कुदाल २८ दुस्फोट २१ गोमणि ३० डाह ३१ इशूस ३२ मुद्गर ३३ गदा ३४ पन ३५ करवालिका ३६ इति ।" श्रीकेशवकृते कल्पटुको (भा. १ पृ. १२४) पशिवायुपनामानि स्वम्- धनुः १ खगो २ गदा ३ चक्र ४ वम ५ सट्टान ६ बोगराः । यमदष्ट्रा ८ दुरी ९ मूचि?)लं १० कर्तरी ११ मुद्गरो १२ हलम् १३ ॥ ३२२ ।। पाशो १४ उडशो १५ मिन्दिपाल: १३ कणपः १७ पटिश १८ स्वतः । भुशुण्डी १९२० मुसल२१ स(रस)स २२ गोफण २३ पत्नणाः २४ ॥३२३॥ दुःस्फोट २५ मक्षिका २६ डाह २७ इभसा: २८ फरपत्रक २९ । दलिः ३० अठार:३१ परिघ, ३२ फुन्तिः३३ शक्तिश्च ३४ फरी ३५ ॥३२४॥ यष्टिः ३६ शखाणि पत्रिंशदमून्यायोधीविनाम् ।" कौटिलीयेऽर्थशाने द्वितीयाधिकरणे श्रायुधागाराध्यक्षेति माग्नि प्रकरणे विविधानामायुधाना वर्णन समलित, किन्तु पत्रिंशत् इति सम्मा केपामावुधानामिति न तन्त्र दर्शितम् । भीमाणिक्यचन्द्रसूरिकृते पृथ्वीचन्द्रपरिने वाग्विलासेयपराहये १ पीर्वादाभापाया निश्रद्धानिद महाकाव्य 'मुम्बापुरी'स्वरानफीयम यमालाचा प्रकाशित शाके १८४३तमे वत्सरे। २ अन्यौप्य Gaccred's Oriental Series इति सद्भक- अन्धमाटाया प्रसिद्धिं गत । ३ मुद्रिते मधुरीमूलमिति संयुक्तरचनाति, परन्दन सत्यामा सुधाना प्रतिज्ञातसहवाया दुर्निर्वाह ।