पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८७ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् एवं चतुर्विधः सङ्घः, श्रीवीरस्वामिनोऽभवत् । त्रिपद्या द्वादशाही च, गणभृद्भिासून्यत ॥ २६८ ।। अकम्पिताऽचलमानो-मैतार्याख्यप्रभासयोः। सदृशी वाचनान्येषां सप्लानां तु पृथक पृथक् ।। २६९ ।। एकादश मणधरा, गणा नत्र पुनः प्रभोः। इत्यभूवन्नथान्यत्र, विजहार जगद्गुरुः ॥ २७० ॥ चतुर्दश सहस्राणि, समजायन्त साधवः । साध्व्यः शान्ताः सहस्राणि, पत्रिंशत्यमितानि तु ॥ २७१ ॥ चतुर्दशपूर्वधराः, श्रमणानिशती पुनः । समुत्पन्नावधिज्ञाना-स्त्रयोदश शतानि तु ॥ २७२ ॥ शतानि सप्त प्रत्येक, जातक्रियलब्धयः । 'अनुत्तर गतिथेष्ठाः, केवलज्ञानिनस्तथा ।। २७३ ।। मनोविदा पञ्चशती, वादिनश्च चतुम्ती । सैकोनपटिसहसा, लक्षका श्रावकाः पुनः ॥२७४ ॥ श्राविका लक्षत्रितय-मष्टादशसहसयुक् । इति जातः परीवार, प्रभोत्रिहरतः क्षितौ ॥ २७५ ॥ ततः पुर्या'मपापा यां, सेव्यमानः सुरासुरैः। खायुध्मान्तं परिज्ञाय, श्रीचौरः समवासरत् ।। २७६ ।। पृष्टः पञ्चमपठार-स्वरूप भगांस्तथा । भावितीर्थकृतां जीशन्, गौतमाय न्यवेदयत् ।। २७७ ॥ ततो विज्ञाय निर्वाण-समय ज्ञातनन्दनः । हस्तिपालनृपालस, शुल्कशाला समाश्रयत् ॥ २७८ ।। कात्तिकस्यामावसायां, निशायामन्तिमक्षणे । राशाको स्वातिगे मुक्ति-काले शना माई बगौ ॥ २७९ ॥ जिनेश! सब जन्मई, गन्ता भैसकदुर्ग्रहः । पाधिप्यते स यर्पणां, सहने द्वे तु शासनम् ॥ २८० ।। तस्य सङ्गमणं याबद्, विलम्बस ततः प्रभो।। १ अस कीट स्वरूपमिति न ज्ञायते ।