पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ ५८६ चतुर्विशतिजिनेन्द्रसद्धिप्तचरितानि [२४ श्रीर--- इन्द्रभूतिरग्निभृति-युभूरिति श्रुताः । गोत्रेण 'गौतमा तत्र, त्रयोऽप्येते सहोदराः ॥ २५५ ॥ 'कोलकादीयतुर्व्यक्तो, वारुणीधनमित्रजः । सुधर्मा च तत्पिन्यधम्मिलभाद्रिकामवः ।। २५६ ।। "कोल्लाके सनिवेशेऽभूद्, विजया धनदेवजः । मण्डिकस्तत्र जाते तु, धनदेयो व्यपद्यत ।। २५७ ।। सत्रैय धनदेवस्ख, मातृष्वसमुनोजनि । मौर्यनामा द्विजस्तस्य, परिणीता मृवाङ्गमा ।। २५८ ॥", ततो विजयदेवाऽऽसीद्, देशाचारेण तत्प्रिया । तसा मौर्यात् सुतो जज्ञे, मौर्यपुत्र इति श्रुतः ॥ २५९ ।। ईयतुस्तौ तौ तत्र, तथैव 'मिथिला'पुरः । आयादकम्पित्तस्तत्र, जयन्तीदेवविप्रजः ॥२६॥ आययौ 'कोशला पुर्या, वसृद्विजतनूद्भवः । अचलनाता नामासी, नन्दाक्षिसमुद्भवः ।। २६१ ॥ 'वत्स देशीय'तुझिक'-सन्निवेशनिवासतः । आगतस्तत्र मेतार्यों वरुणादेत्तविप्रजः ॥ २६२ ॥ अतिभद्राकक्षिभवो, बलविप्रस्य नन्दनः । प्रभासनामा यशेत्र, प्राप्तो 'राजगृहात पुरात् ।। २६३ ॥ एकादशाप्यमी विप्राः, केवजीवादिसंशयाः । स्वामिना दीक्षिताः कृत्या, निःसन्देहाः पृथक् पृथक् ॥ २६४ ॥ प्रत्येकं तेषु पञ्चाद्याः, शिप्यपञ्चशतीधृताः । त्रिभित्रिभिः शिष्यश-धुता पड् दीक्षिताः पुनः ॥ २६५ ।। एकादशेन्द्रभूत्यायाः, नभोगणधरा इति । चन्दनापि तदा तत्रो-पाट्याऽऽनीता सुरैः स्वयम् ।। २६६ ॥ बह्रीभिर्नुपपुत्रीभिः, प्रभुणा दीक्षिता च सा । श्रावकत्वं नरा नार्यः, श्राविकात्वं प्रपेदिरे ।। २६७ ॥ १फ-कोठाकादीयतुव्यक्तो। २ फ-भमिला। ३-'कोठाकसनिवेशे'। क-'शव'। ५ फ-'दित्पमिनज'।