पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५ जिनेन्द्रचरित्रम् ]. फ-परिशिष्टा आसीदेकोनपञ्चाशं, पारणाहा शतत्रयम् । प्रवाहश्चेति पण्मासाः, पक्षो द्वादशवयंभूत् ॥ २४२ ।। अथर्जुपालका ख्याया, नद्या उत्तररोधसि । श्यामाकाहस्य गृहिणा, क्षेत्रे सौलतरोतले ॥ २४३ ॥ अध्यक्तचैत्यपार्थस्थे, मुहूर्ते विजयाये । कृतपष्टतपाः स्वामी, तस्था'वुत्कटिकासने ।। २४४ ॥-युग्मम् वैशाखशुक्लदशम्पा-मिन्दौ हस्तोत्नराश्रिते । दिनस्य पश्चिमे याम, श्रीवीरः प्राप केवलम् ।। २४५ ।। न सर्व विरति कोपि, गन्ताज्नेति विदनपि । व्याख्यां समवसरणे, स्थितिरित्यकरोत् प्रभुः ॥ २४६ ।। मातङ्गनामा यक्षोऽभूद्, गजयानोऽसितयुतिः । वीजपूरं करे वामे, नकुलं दक्षिणे दधत् ।। २४७ ।। देवी सिद्धार्थ(यि)का चासी-दासीना गजवाहने । हरिच्छवि: पुस्तकाढ्या-उभयदा दक्षिणी करौ ॥ २४८ ।। वामौ तु दधती वीज-पूर-बछफिसंयुतौ । प्रमोरभूतां ते नित्या-सन्ने शासनदेवते ।। २४९ ॥-विशेषकम् पुरी'मपापा' नापाथो-छा द्वादशयोजनीम् । दिनपन्निश्यपि खामी, दुसयोतैः स्फुटेऽप्यनि ।। २५० ॥ 'महारोन बनोधाने, तस्यां पुरि सुरैः कुतम् । स्वामी समवसरणं, पूर्वद्वाराऽपिशव ततः ॥ २५१॥ ततः प्रदक्षिणीकल्स, द्वात्रिंशद्धनुरुभवम् । चैत्यर्बु न्यपदत् रात्र, पूर्वसिंहासने प्रभुः ।। २५२ ॥ तस्यां पुरि धनाढ्येन, सोमिलेन द्विजन्मना । भट्टेन ऋतुरारब्धो, मिलितास्तत्र याचिकाः ॥ २५३॥ ईयु'मगध'देशीया, 'गोचर ग्रामवासिनः । पृथिवीकृक्षिसम्भूता, वसुभूतिद्विजाननाः ॥ २५४ ॥ १ स-पालिका २ क-मालतरे। ३ क-धनुर्नतिन प० का ७४