पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनेन्द्रसद्वितचरितानि [२४ श्रीमहावीर- भार्या विजयबत्याख्या, या निपृष्ठभवे प्रभोः । अगौरवाऽहमित्येषा, तदामर्षान्ममार सा ॥ २२९ ।। भवे भ्रान्त्वा तदा जाता, घ्यन्तरी करपूतना । जटायल्फलामोत्थ-शीतलोदकचिन्दुभिः ।।२३० ॥ भाषे तपस्विनीरूप-धारिण्या नक्तमेतया। तथा सङ्गमकेनेन्द्र-स्तुतिकुद्धेन नाकिना ।। २३१ ।। अयोभारसहसाध्य कालचक्रप्रमोचिना । पृटलमेन पण्मासान, नानोपद्यकारिणा ॥ २३२ ॥ यस्त्रिएछभवे शय्या-पालकैखपु पायितः । सोऽभूद् भवे भ्रमन् गोपो, ग्रामे मानि नामनि ॥ २३३ ।। तेन कर्याद्वयीक्षिप्त-काशकीलदयेन च । एतैरन्यैथोपसर्गान , कृतान् सेहे बहून् विभुः ॥२३४ ॥-अष्टभिः कुलकम् शीतं भावनिशायां यद्, वितेने कटपूतना। जघन्येपूपसर्गपु, तदुत्कष्ट प्रभोरभूत् ॥ २३५ ॥ कालच मध्यमेपू-स्कृष्टं दुष्टसुरेरितम् । उत्कृप्टेधूत्कृष्टतम, शल्पग्रोद्धरणं पुनः ।। २३६ ।।-युग्मम् उपासच्या पुनरिय-मेक पाण्मासिकं प्रभोः । दिनपञ्चकहीनं तु, पाण्मासिकमभिग्रहे ॥ २३७॥ चतुर्मासक्षपणानि, नव द्वे तु तिमासिके । साढ़े द्विमासिके द्वे च, द्विमासिकानि पद् पुनः ॥ २३८॥ सा मासिके पुन, मासिकानि 'विपद् पुनः । जातान्य मासिकानि, द्वासप्ततिमितानि तु ।। २३९ ।। मैद्रादिप्रतिमास्तिस्रो, द्वादशाष्टमभक्तवः। प्रतिमाथैकरात्रिपः, पष्ठानां वे शते तथा ।। २४०॥ एकोनविंशदधिक, तपः सर्वं जलोजितम् । चतुर्थ नित्यभक्तं च, न कदाचिदभूव पुनः ॥ २४१ ॥ १स-'यथा'। २-'गुपलायित'। ३ फ-'पण्मानचामनि । ४ादा। ५ मद महाभद्र सर्वतोभमा २-४-१० दिनप्रमाला । ६ फ-'पुन 1