पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] फ-परिशिष्ट पत्रिंशत्कार्मुक्योचा, पश्चाशद्धनुरायताम् । पञ्चविंशतिकोदण्ड-विस्तारां शिविकोत्तमाम् || २१६ ॥ 'चन्द्रप्रभा ऽभिधां नन्दि-बर्द्धनो निरमापयत् । तादृशीमेव शनोऽपि, चनेऽन्यां शिषिकां पुनः ॥२१७ ॥-युग्मम् 'विशापतेः शिविकायां, शक्रस्य शिविका परा । देवशक्त्याऽन्तर्हि वाऽऽसीत् । तत्रारूढो जगत्पतिः ॥ २१८ ॥ 'ज्ञातखण्डबन' नाम, स गत्वोपवनं 'विभुः। मार्गशीर्प श्यामलायां, दशम्यां त्रिंशदब्दिकः ॥ २१९ ॥ हस्तोचरा स्थिते चन्द्रे, प्रहरेऽसश्च पश्चिमे । कृतपष्टतपा दीक्षा-मेकाकी प्रतिपनवान् ॥ २२० ।-युग्मम् सिद्धार्थनृपमित्राय, तदाप्ताय द्विजन्मने । सोमाय देवध्याई, दरिद्राय ददौ विभुः ।। २२१ ॥ खामी तन्न दिने सायं, 'कर्मार नाममाप्तवान् । उपसर्गकरं गोपं, तत्र शको न्यवारयत् ॥ २२२ ।। उपसर्गा भविष्यन्ति, द्वादशाब्दानि ते प्रभो। वान् सर्वान् वारयिष्यामि, पार्थबहमन्वहम् ॥ २२३ ।। इत्युक्ते हरिणा खामी, साहाईन्तो हि न कचित् । अपेक्षन्तेऽन्यसाहाय्यं, श्रेयप्राप्ती कृतोद्यमाः ॥ २२४ ॥ इत्युक्त्या स्वामिनो मात्-प्वस्त्रीय व्यन्तरं सुरम् । शको निदेश्य रक्षाय, सिद्धार्थ स्वपदं ययाँ ।। २२५ ॥ 'कोल्लाक सन्निवेशेऽभूत् , द्वितीये दिवसे प्रभोः । पहलाहद्विजगृहे, परमानेन पारणम् ॥ २२६ ॥ शुलपाण्याख्ययक्षेण, चण्डकौशिकदष्टिणा। निष्ठभव निभित्र-सिंहजीवो भये भ्रमन् ॥ २२७ ।। सुदाढाख्योऽभवनाग-कुमारस्तेन वैरिणा । गोशालेन स्वयं शिष्यी-भूय मलिमनुमा ॥ २२८ ॥ १पस २ ख-प्रमुः। ३क-'पञ्चमे। स-चार्यह०। ५-य'। ६ फ-जनमत् ।