पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्यशति जिनेन्द्र साविमचरितानि [२४ श्रीमहावीर-- पृष्ठारूढः क्रमाद् धीरो, वर्द्धमानं सुरं दिवि । निर्भयो मुष्टिना पृष्ठे, हत्वा तं वामन न्यधात् ।। २०३ ।। स्वं रूपं शनसलता, प्रभोर्यस्तुतिं च ताम् । प्रकाश्य स प्रभु नेत्या, क्षमयित्वा भयो सुरः ।। २०४ ॥ साग्राहायनं नीतं, पित्रा पाठकृते प्रभुम् । उपाध्यायान्तिके सिंहा-सने शक्रो न्यवेशयत् ।। २०५॥ आर्थितः प्रभुरिन्द्राय, तदा शब्दानुशासनम् । यजल्पति स तल्लोके, 'जैनेन्द्र मिति विश्रुतम् ॥ २०६॥ स्वामी क्रमात् ससहस्तो-उटयस्तारुण्यमाश्रयत् । राज्ञः समरवीरस, सुतैन बोडमागमत् ॥ २०७॥ सा तु प्रार्थनया मातु-स्तदाज्ञाभङ्गभीरुणा । राजकन्या यशोदाख्या, प्रभुणा पर्यणीमत ।। २०८ ॥ समये समभूत् पुत्री, स्वामिनः प्रियदर्शना । राजामजो जमासिस्ता, न्युवाहावाप्क्षयौवनाम् ।। २०९ ।। जन्मतः खामिनो वर्षे-ऽप्यार्षिशे पितरौ मृतौ । कल्पिदानशनी कल्प-'मच्युताई समीयतुः ॥२१॥ सिद्धार्थ-त्रिशलाजीची, च्युता'वच्युत कल्पतः। उभावपर 'विदेह'-क्षेत्रे मुक्तिमवाप्स्यता ॥ २११ ॥ अर्थितः पार्थिवी नाभूद्, भवमीरुबिभुर्यतः । तदनजस्ततो जने, नृपतिर्नन्दिवर्द्धनः ॥ २१२ ॥ जीयतः पितरी यावत् : तायद् गृहामि न बतम् । इत्यभिग्रहमापूर्ण, प्रेक्ष्य दीक्षानहाग्रहः ।। २१३ ।। पितृशोकभृतो भातु-रातुरखोपरोधतः । विभूर्भावयतीभूय, वर्षमैकमबाहयत् ॥ २१४ ॥-युग्मम् तीर्थ प्रययेत्युक्तो, 'लोकान्तिक सुरैः प्रभुः। यथाकाममधार्थियो, दानं दचे स धार्पिकम् ॥ २१५ ।। १ ख-सम्भूता' । २ फनीरका ३ फ-न्यवीविधातू । ४ व्याकरणम् ।