पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८१ जिनेन्द्रचरितम् ] क-परिशिष्टम् कालमावाल्लघुतनुः, खखभच्या सुरेः कृतम् । यद्भिदका खात्र, कथं खामी सहिष्यते ॥ १९॥ इति कृप्सा हरे शहां, हतु 'मेरगिरि प्रभुः । लीलपाऽचालयद् वाम-पादाटुंठाप्रपीडनात् ॥ १९१ ।। तद् विज्ञायावधिज्ञानाद प्रभोलीलायित हरिः। स्वामिन् ! मिथ्या वितर्क मे, क्षमस्वेवि ननाम च ॥ १९२ ।। गर्भस्थेजाभवद् वृद्धि-गृहे देशे पुरे पुरे। इति व्यवाद् बर्द्धमान, इति नाग पिता प्रमोः॥ १९३ ।। कुतोपसर्गरथ्येप, म प्रकम्प्पः सुरैरपि । हरिमहावीर इति, नमोर्नामाकरोत् परम् ।। १९४ ॥ न्यूनादहापना सार्द्ध, सवयोमिनुपात्मः । वियोज्नुरूपाभिः, क्रीडाभिः क्रीडति स सः॥१९५॥ वामदर झुसमायो, युसदा सदसोऽन्ारा । महावीरविक्षुधीरः, क्षोम्पो सुवि न केनचित् ।। १९६ ॥ तं धीरं शोमयाम्येष, इति द्वेषधरः सुरः। कोपि स्वरापरः प्राप, सैनीडं क्रीडतः प्रभोः॥ १९७३] कुर्वन्नामलकी क्रीडा, यत्रारुढस्तरी प्रभुः । स सीभूय भोगेन, चे दुनोऽवेष्यत् बले ॥ १९८ ॥ मीयस्तेषु समस्तेषु, अस्तेपु मृपयनुपू ) प्रमुरुत्क्षिप्य साक्षेप, दूरे चिक्षेप पन्नगम् ॥ १९९ ।। रन्तु पुनः समीयुस्ते, कुमारास्तत्र सत्रपाः । कुमाराकारतां कृत्वा, रेमे तेवमरोजी सः ॥ २० ॥ पणोऽयममवत् तत्र, क्रीडायां पूर्वमेव यः । पादपस्याप्रमारोहेत ; कुमार से जयी भवेत् ॥ २०१॥ विनिर्जिताच जेतार, हारूढ चहन्ति ने । जिवा दीरविभुः पृष्ठा-रुद्धश्चान्यानवायत् ।। २०२ ।। १२-मान'। २ समीपम् । ३ क-वैगेन' ।