पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८० चतुविशति जिनेन्द्रमणिचरितानि [२४ श्रीमहावीर- 'इक्ष्वाकु वंशसम्भूत-तत्र क्षत्रशिरोमणिः । सिद्धार्थोऽस्ति धराधीश-स्तस्खास्ते त्रिशला निया ॥ १७७ ।। उद्गर्भेऽस्त्यधुना पुत्री, कार्यस्तदनयोर्मया । देवानन्दा-निशालयो-लघु गर्मव्यतिक्रमः ॥ १८ ॥ विचिन्त्येवं नैगमेषी, सेनानीः पविलक्ष्मणा । कार्ये तत्र समादिष्ट-स्तत् तथैव च निर्ममे ॥ १७९ ॥ श्यामाश्विनत्रयोदश्या-मिन्दी हस्तोत्तराश्रिते। द्वघशीतिदिवसमान्ते, स्याम्याप त्रिशलोदरम् ।। १८० ॥ चतुर्दश महाखमान , मुखे प्रविशतस्तदा । ददर्श त्रिशला देवा-नन्दा निर्गच्छत्तः पुनः॥१८१॥ मातुर्मपि सन्दमाने, मा भूत् कष्टमिति प्रभुः। गर्भे निभृत एषास्याद्, योगीन्द्र इच योगचित् ।। १८२ ।। हूतः केनापि महर्भ, इत्याती निशलाऽभवत् । सिद्धार्थोऽप्यपयुध्येर्द, सखेदहृदयोऽजनि ।। १८३।। तज्ञानत्रययान् मत्वा, दुई पित्रोः परं प्रभुः। गर्भसज्ञायबोधाय, स्वामङ्गुलिमचालयच ॥ १८४ ॥ गर्मोऽस्त्यक्षत एवेति, पित्रोः प्रीतिरभूत् परा । अहटेऽपि सुते स्नेह, वं मत्वा खाम्बचिन्तयत् ।। १८५ ॥ 'जीरलोरनमोक्षा, रिपोर्दुप्रतिकारिणः । पद्यहं खीकरिष्ये त-दायाने पतिष्यत्तः ॥ १८६ ।। जीवतोरनयोर्दीक्षा, न ग्रहीप्याम्यहं ततः। सप्तमे मासि जग्राहा-ऽमिनई भगवानिति ।। १८७ ।। चैत्र शुक्लत्रयोदश्या, शशिन्युत्तरफाल्गुनी । घिषण्यं श्रिते कन्याराशी, देच्यथास्त सा सुतम् ।। १८८ ॥ तीर्थेश चतुर्विशति-तम'मिक्ष्याकुचंशजम् । काञ्चनप्रतिमच्छाय, सिंहलाञ्छनलामिछतम् ॥ १८९ ॥-युग्मम्