पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७९ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् अधि'माणवकल्प स, 'पुष्पोत्तर विमानगः । आसीद् विंशतिसागरो-पमायुमासुर सुरः ॥ १६ ॥ 'जम्बूद्वीपेन 'भरत'-क्षेत्रेच द्विजन्मनाम् । सन्निवेशोऽस्ति 'ब्राह्मण-कुण्ड नाम इति स्मृतः ॥ १६५ ॥ तसिन् पमदत्तोऽभूत, 'कोडालस'कुलो द्विजः । 'जालन्धर कुलोद्भूता, 'देवानन्देति तत्प्रिया ॥ १६६ ।। तत्कुक्षौ नन्दनजीबो-ऽवातापीत 'प्राणता'युतः। आपाडे पथ्या शुक्लायो, विधौ हतोचरागे ॥ १६७॥ चतुर्दश महास्वप्नान् , देवानन्दा ददर्श सा। शवराख्यच पत्ये सो-बदद् भावी सवोत्रुतः॥ १६८ ॥ यशीतिर्दिवसा जम्मुः, प्रभो तदर्भमाश्रिते। ततः 'सौधर्माधिपतेः, सिंहासनमाम्पत ॥१९॥ देवानन्दागर्भगत, विज्ञायावधिना विभुम् । मुक्तसिंहासनो नत्वा, पत्रहेति व्यचिन्तयत् ।। १७ ॥ भिक्षावृत्तिकुले रोर-कुले तुच्छकुलेऽपि वा। नोत्पद्यन्ते तीर्थंकतो, जगत्पूज्या कदाचन ।। १७१।। 'इक्ष्वाकुवंशमुख्येप, क्षत्रवंशेवमी पुनः ! अविचिव रत्नानि, जायन्ते जिनपुङ्गवाः ॥ १७२।। कुले नीचेऽवतरणं, स्वामिनस्तदसङ्गतम् । यद्वा प्राक्कर्म नाभुक्तं, क्षयमेत्यर्हतामपि ॥ १७३ ।। उपस्थितं तदद्यापि, यन्मरीचिमवे विभुः । कुर्वन् कुलमदं नीचे-त्रिकर्मार्जयन पुरा ।। १७४ ॥ जातान नीचकुले कर्म-यशादुचकुलेऽत्यतः । अर्हतः क्षेसुमसाक-मधिकारोस्ति निश्चितः ॥ १७५ ॥ स्वामी तव कुत्र सश्चार्यों, ज्ञातं तिष्ठति 'भारते । क्षेत्र 'क्षत्रियकुण्ड'-पामाई प्रचरं पुरम् ॥ १७६ ॥ -सुधर्मापि १ क- जन्मना । २ क-निन्दादेवी ति। ३-'संघिरी'। फ-'