पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्षिशातिजिनेन्द्रसशिमचरितागि [२४ श्रीमहावीर- अमृतेने पाक्येन तेन सित्ताः स केसरी । प्रीतो मृत्वा चतुर्थऽध, नरके नारकोऽजनि ॥ १२५ ॥ सिंहो हृदयशल्यं ते, हतः सम्प्रति निर्भयः । यथेष्ट घोटकनीय, शालीन कवलयोनलान् ॥ १२६ ॥ इति स्वस्वामिने कथ्य, तथ्य दूत! स्ययेति तम् । उक्त्वा विठो दमा च, सिंइकृत्ति विसृष्टवान् ।। १२७ ॥-युग्मम् प्रपेतुः 'पोतनपुर, नौ निष्ठा-ऽचली ततः । तत् तथाकथय दूतो, ह्यग्रीवानवो गतः ॥ १२८ ॥ हयग्रीवः 'पीवभयो, निहन्तुं 'छपनाऽपि तो। दत्त्वा शिक्षा पुनः प्रैपीद्, दूतं प्रति मजापतिम् ॥ १२९ ।। दुतो गत्वेति तं प्राह, प्रहिणु स्वमुत्ती नृप । परितोषफलं राज्यं, दत्ते यदनयोः प्रभुः ॥१३० ।। प्रजापतिर्जजल्पेद-मेप्यामि स्वामिन स्वयम् । प्रहिणोमि सुती नाहं, साहङ्काराविमौ यतः ॥ १३१ ।। दूतो जगाद चेद् राजन्, नागजी यापयिष्यसि । ततः प्राणप्रहाणाय, रणाय प्रगुणो भव ॥ १३२ ॥ इत्युक्तवतो दूतस्य, अधर्पणममर्पणी । कृत्वा कुमारावारान् , निरकासयतां पुरान् ।। १३३ ।। हयग्रीवाय दूतोऽपि, गत्याऽऽचख्यौ स्वधर्पणम् । सोऽपि कोपेन 'पोतन-पुरं प्रत्यचलद् चलैः ॥ १३४ ॥ निपृष्ठ रथनपुर-चक्रवाल पतिः सुताम् । विद्याधरेन्द्रो ज्वलन-जटी खां पर्यणाययत् ॥ १३५ ॥ खयम्मभाऊऽख्यया पुत्र्या, त्या सह तदाऽखिलाः । विद्या विद्याधराधीश-त्रिपृष्ठाय ददौ मुदा ॥ १३६ ।। विद्यापुष्टत्रिपष्ठोऽपि, हयग्रीवस सम्मुखम् । अचलेन समं प्रात्रा, माचलत् प्रयललैः ।। १३७ ॥