पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७५ जिनेन्द्र परित्रम्] क-परिशिष्टम् मृगेन्द्रगर्भा दूरस्थ-स्ततस्तैदेशितां गुहाम् । रथसौ धृतवर्माऽखौ, नौ त्रिपृष्ठा-ऽचलौ गतौ ॥ ११२ ॥ नौ वीरौ तद्गुहाऽभ्यणे, श्वेडनादं प्रतेनतुः। हर्यक्षो निर्ययौ जृम्भा-भीमवको ध्वनिक्रुधा ॥ ११३ ।। पृथ्वीस्थेन रथस्थस्य, न समः समरो मम । इति त्रिष्टष्ठो भूपृष्ठे-वातरत् फलका-ऽसिभृत् ॥ ११४ ।। अपर्मितवपुर्दष्ट्रा-नखास्रोऽयमिति क्षणात् । त्रिपृष्ठो धर्म-धर्मा- सीन , मुमोचार्यतमक्रमः ।। ११५ ।। हर्यक्षः प्रेक्ष्य तं जात-जातिस्मृतिरचिरायत् । अहं विशाखमन्दी स, विश्वभूतिरयं धुनः ।। ११६॥ एकमाश्चर्यमेको यन्-मगुहागरमागमत् । स्थ-चर्मा-इस्खमोक्षस्तु, परा चित्रपरम्परा ॥ ११७ ।। मदाबलेपाद् पलि-मन्यो वेति न बालिशः। मदोत्कटकरिबटा-पाटने पाटयं मम ।। ११८ ॥ हुन्न्येनं तद् विचिन्त्येलि, फालं दधोत्पपात च | पालोपन्निपृष्ठं च, व्यासवका स फेसरी ॥ ११९ ।। आपतन्नूचित्ततल-त्रिपृष्ठेनामिपत्य सः। ऊनौठः पाणिनना-परेणाप्यधरे धृतः ।। १२० ॥ तेनेवास विदारेण, कुद्धमूर्ध्वशरीरतः । स मलिष्यस्त्रिपृष्ठस्त, चक्रे खण्डद्वयं रयात् ॥ १२१ ।। किमनेन कुमारेपा, फुमारेणामि मारितः। इत्यमर्षाद् विखण्डोऽपि, स्फुरति स स केसरी ।। १२२ ।। निपृष्ठस्यान्त्यतीर्थेश-जीवस्थास्याथ सारथिः। गणमृद् गौतमजीवः, स्फुरन्त सिंहमनवीव ।। १२३ ।। पशुसिंह ! नृसिंहेन, त्वमनेनासि मारितः । निहतोऽसि न होनेन, माऽपमानं वृथा कृथाः ।। १२४ ।। १क-जम्मा-