पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ पविशतिजिन्द्रसक्षिप्तचरितानि [ २४ श्रीमहावीर तमुनः साजो मार्ग, निष्ठा पृष्टतोगमत् ।। ९९ ।। रङ्गभङ्गरूपाध्या, समभ्येत्योल्कदैर्मेटः । निष्ठोऽकुट्टयभष्टाः, कापि तत्पत्तयो स्यात् ।। १०० ॥ अगृह्णादश्वग्रीवाय, प्रहित प्राभृतादिकम् । वृत्तान्त तकृपो भत्या, दूतं प्रत्यानयत् पुनः॥ १०१।। नव्यद्रव्यैः स सरकत्य, चण्डवेगं सगौरवम् । राज्ञोक्तं सुतदुर्वृत्तं, न शस्यं स्वामिने सल ।। १०२ ॥ एवं करिष्य इत्युक्त्वा, सोऽगात् किन्त्यग्रतो गतः । तन्नरैरवग्रीवाय, शर्शसे सस्य धर्पणम् ।। १०३ ॥ स्वत्तज्ञाय भूपाय, दूतेन स्वस धर्पणम् । वृथाकथनभीतेन, यथातथमकथ्यत ॥ १० ॥ ततो रुपाऽश्वनीवेण, नियुक्तः शालिरक्षणे । प्रजापतिरिति पोचे, निष्ठा-चलयोः पुरः ॥ १०५॥ वत्सौ मत्सरवान् स्वामी, युवयोरपराधतः । अबारेऽप्यनिवारोऽय-सादिशत् सिंहरक्षणम् ।। १०६॥ एवमुक्त्वा प्रतिष्यातुं, पृथ्वीशं प्रतिपिध्य तौ। कुमारी जग्मतुः सिंह-युद्धश्रद्धामयो स्वयम् ॥ १०७ ।। प्राप्तः 'शेख'पुरेशृच्छत् , निपृष्ठः शालिगोपकान् । वारयन्ति कथङ्कार-मन्ये सिंई महीपचाः ॥१८॥ सैरक्तं वर्षवारेण, शालिना(जा)लवनं नृपाः । कृत्तपतिरथाश्वेभ-चया रक्षन्ति जाग्रतः ॥ १०९।। अन्यथाऽसन्न'तुलाहु-गिरिगह्वरगो हरिः। पंचभान इयोत्पत्य, यूरः कर्षति कर्यकान् ।।११० ।। त्रिपुष्टस्तानिति प्राह, यत् कालं स्वासतीह कः । बद् दर्शयत पञ्चास्य, यमास्यं प्राप्यते यथा ॥ १११ ॥