पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७३ जिनेन्द्रचरित्रम् ] का-परिशिष्टम कुक्षौ प्रजापतेः पल्या, मृगावत्याः समागमत् ॥ ८६ ॥ सिंहा-अभिषेक कुम्भा-ऽन्धि-सूर्या-ऽग्नि-रत्नसञ्चयैः । स्वः सप्तमिरुकार्द्ध-चनित्यः स सुतोऽजनि ॥८७।। आसनामुष्य वपुपि, प्रयः पृष्ठकरण्डकाः । निपृष्ठ इति तत् तस्य, नाम पित्रा प्रकल्पितम् ।। ८८॥ अचलेनाऽचलमेम्णा, रममाणोऽभवद् युवा । त्रिपृष्ठः प्रथमो विष्णु-रशीतिधनुरुमतः ॥ ८९॥ विशाखनन्दिजीवोऽपि, भवं भ्रान्त्याऽभवद् गिरौ । 'तुङ्गाले मृगराट् 'शङ्ख-पुरं सोऽन्त्यमुपाद्रवत् ॥ ९ ॥ तत्र कालेऽभवद् भूमि-धवो रिनपुरे' पुरे । हयग्रीवः प्रतिहरि-स्त्रिखण्ड भरत प्रभुः ।। ९१॥ कुतो मृत्युर्म इत्युक्त-स्तेन नैमित्तिकोमदत् । प्रचण्डश्चण्डचेगं ते, दूत यो धयिष्यति ॥ ९२ ॥ सिई 'शद्धपुरा'सन्ने, 'तुझा'द्रो यो हनिष्यति । स ते हन्तेति तं धातु-मुपायमकरोदिति ॥ ९३॥ 'तुगादि निकपा 'शङ्ख-पुरे' शालीनवापयत् । तद्रक्षणाय क्षोणीशान, पारकेणादिदेश सः ॥ ९४५ वीर्यसारी कुमारी तौ, श्रुत्वा राज्ञः प्रजापतेः। कुत्तोऽप्यर्थाचण्डवेगं, पीद्' दूतं सशङ्कितः ॥ ९५॥ स पुत्रादिपरीवारो, यदा राजा प्रजापतिः। सङ्गीतसुखसर्वस्वं, सदस्सनुभवन्नभूव ॥ ९६ ॥ सदा दूतश्चपडवेगः, समदोऽसदोऽविशत् । अभ्युत्तस्यौ च भूपो, रङ्गभङ्गोऽभवत् नतः ॥ ९७ ।।-युग्मम् पृष्ठास्त्रिपृष्ठा-ऽचलयोः, शशंसुः सचिवा इति । प्रधानभूतो दूतोऽयं, हयग्रीवजगद्विभोः ।। ९८ ।। अन्येचुर्दतमभ्यर्य, विससर्ज प्रजापतिः । १ ख-कुतो में मृत्युरित्युक्ती-'।