पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ चतुर्विशतिमिनेन्द्रसशिप्तचरितानि [२४ श्रीमहावीर- अरे परिदसन्त्येवं, भवन्तः प्रस्तोत्मदाः। तपास्थं मां यदद्यापि, निदान क्रियते ततः ॥ ७३ ।। विशाखनन्दिनो युप्मद-खामिनोऽपुप्य मृत्यवे । भवान्तरे भूरियलो, भूयासं तपसाऽमुना ॥ ७४ ॥ कृत्वा निदानं सोऽन्यत्र, विहरन कोटिहायनः । मृत्वा महानिः शुक्रे, प्रकृष्टायासुरोऽभवत् ।। ७५ ॥ 'भरते' व 'पोतन-पुरे' पृथ्वीवोऽभवत् । रिपुमतिशत्रुरिति, वस भद्रेति धल्लभा ॥ ७६ ।। इतथ माग्'विदेहेऽस्ति, नगरी 'पुण्डरीकिणी'। तबासीत् सुबलो राजा, स विरक्तोऽग्रहीद् व्रतम् ।। ७७ ।। मृत्वानुत्तर विमाने-ऽभूद् देवोऽथ चतश्श्युतः । इभेन्दुवृपभसर-चतुःस्वमाभिनचितः ॥ ७८ ।। बलभद्रोऽचलामिख्यो, भद्रादेव्याः सुतोऽभवत् । क्रमान्मृगायती तस्सा, मृगाक्षी तनयाजनि ॥ ७९ ॥-युग्मम् सा प्राप्तयोयना मात्रा-उल इस्य पितुरन्तिके । प्रणन्तुं प्रहिता तां स, निजोत्सहे न्यवेशयत् ।। ८० ॥ पुन्या निरुपम रूप, नरनाथो निरूपयन् । जावानुरागस्तत्पाणि-ग्रहोपायमसूत्रयत् ॥ ८१॥ पुत्रीं सम्प्रेष्य पौरांश्रा-हयापृच्छदिदं भूपः । ध्यां यद् समुस्कएं, कस्मै तदुपतिष्ठति १ ॥ ८२ ॥ प्राहुस्ते राज्ञ एवेति, तद्विरं त्रिरुपाददौ । तद्वाक्छलावष्टम्भेनो-बाह पुत्री स निसपः ।। ८३ ।। स प्रजायाः पतित्वेन, प्रजापतिरिति श्रुतः । भद्राऽपि सत्रपा पुत्रा-न्धितामा दक्षिणापथम् ॥ ८४ ।। 'माहेश्वरी' पुरी तत्रा-ऽचलो व्यरचयन्नाम् । नियोज्य जननी चत्र, स गयो जनकान्तिके ।। ८५ ॥ स विश्वभूतिजीयोऽपि, 'महाशुक्रा'च्युतस्ततः । १ क-मुनिश्के । २ क-'सूचयत् ।