पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क- जिनेन्द्रचरित्रम् ] -परिशिष्टा मायिभिर्माययैवाह, कृष्टः क्रीडावनादतः । ध्यात्वेत्वमथ मुष्ट्याऽयं, कपित्थं प्राहरन क्रुधा ॥ ६॥ पतितां तत्फलश्रेणी, दर्शयन् द्वाासमाह सः । अये मायाविना मौली-नितीय पातयाम्यहम् ।। ६१॥ ज्येष्ठताते पुनर्भक्ति-रत्र प्रत्यूइकारिणी । भोगैर्ममालमीग्भि-3रीदृग् बन्धुवञ्चना ॥ ६२ ॥ इत्युक्त्वा सम्भूतिमुनि-पार्थे गत्याग्रहीद् व्रतम् । निशम्येत्यनु नेतुं तं, राजाज्गात् सानुजानुगः ।। ६३ ।। त्वं सवैकनिधे! राज्यं, गृहाणानुगृहाण नः। इति राक्षार्थितोऽप्यैच्छद्, विश्वभूतिर्न भूपताम् ॥ ६४ ।। तत्र त्यस्पृहेऽन्यय, गते च गुरुणा सह । विश्वनन्दी निरानन्द-स्तद्वियुक्तो गृह ययौ ॥६५॥ स विश्वभूतिरेकाकी, गीतार्थों गुर्वनुज्ञया । सपाकृशवपुः प्राप, विहरन् 'मथुरां' पुरीम् ॥ ६६ ।। आगाद् विशास्त्रानन्यत्रोद्-वोढुं तन्नृपजां तदा । मासान्तपारणे विश्व-भूतिरप्यविशत् पुरीम् ।। ६७ ॥ विशाखनन्दिनः सैन्य-निकटे पर्यटन्नयम् । विश्वभूतिरिति ज्ञात्वा, तन्नरैरुपदर्शितः ॥ ६८ ।। विशाखनन्दिनस्तस्थ, पश्यतः स गचैकया । पर्यस्तः पतितः पृथ्ण्यां, विश्वभूतिस्तपाकशः६९ ॥ कपित्थपातनं स्थाम, व ते सम्प्रत्यगादिति । विशाखनन्दी सैन्येन, समं तमहसच सः ।। ७० ।। हास्यकोलाहलं थुस्था, क्रुधीचालाकृतियतिः। गां शृङ्गाभ्यां गृहीत्वो, भ्रमयित्वाऽनीदिति ।। ७१ ॥ रे रे क्रूरा! दुरात्मानःI, सिंहो यद्यपि दुर्वलः ! तथापि जम्बुकनय, कदापि परिभूयते ।। ७२ ॥ १ क-'ने मृताते (1) पुन। २ क-पगन्तुं'।