पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७० . पतुर्विशति जिनेन्द्रसद्वितचरितानि [२४ श्रीमहावीर- तत्तश्युस्या भव भ्रान्स्वा, पुरे 'राजगृहे' द्विजः। चतुस्त्रिंशत्पूर्वलक्षा-युकोऽभूत् स्थावराख्यया ।। ५७ ॥ त्रिदण्डीभूय मृत्वा च, देवोऽभूद् 'मललोक गः । मध्यमायुस्ततश्चयुत्वा स बभ्राम भवान् बहून् ।। ४८ ।। इचोऽभूद विश्वनन्दीति, राजा राजगृहे पुरे। विशाखनन्दीति पयां, प्रियङ्गी तत्सुतोऽभवत् ।। ४९ ॥ राज्ञोऽनुजोऽस्य युवराद, विशाखाभूतिरित्यभूत् । सद्धर्मचारिणी तस्य, युवराजस धारिणी ॥५०॥ मरीचिजीवः सुकतै-रनयोस्खनयोजनि । विश्वभूतिरिति ख्यातः, स क्रमा प्राप यौवनम् ॥५१॥ विश्वभूतिय॑धात क्रीडा, बने 'पुप्पकरण्डके' । अन्तःपुरपुरन्धीभिः, साई भूत इव सरः ॥ ५२ ।। विशाखनन्दापि यया, तद्वनं क्रीडनेच्छया। विश्वभूति तदन्तास्थ, मत्त्वा तस्थौ च तदहिः ।। ५३ ।। क्रीडोयानाद् बहिर्दचा-वासःक्ष्मावासाझजः । मियमुदेव्याः पुरवः, स दासीमिन्यवेद्यत ।। ५४ ।। ततः कुधि ततस्तयां, तदीप्सितकृते कृती। मायया मेदिनीजानि चैदति स सदस्यदः ॥ ५५ ॥ क्ष्मापः पुरूपसिंहोऽस-दाहामहो न मन्यते । ने जैतुं याम इत्युक्त्या, यात्राभेरीमवादयत् ॥५६॥ विश्वभूतिनिशम्पैत-दैत्य क्रीडावनानुपम् । निचार्यायः स्वयं चक्रे, प्रयाणं तायाराया ॥ १७ ॥ नितातानिया।