पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. जिनेन्द्रचरित्रम् ] क-परिशिष्टम् उल्लाघेन ततस्तेन, कपिल कुलपुत्रकः । प्रोधितोऽभ्यथादेव, धर्मोस्ति त्पन्मतेऽपि किम् ।। ३१ अर्हन्मतेऽपि धर्मोऽस्ति, मन्मतेऽप्यस्त्यदोऽवतु । मरीचिरचिनीद् चार्द्धि-कोटाकोटीमितं भयम् ।। ३५ ।। शिष्योऽभूत् कपिलस्तस्त्र, शिष्यास्तस्यापि जज्ञिरे । मरीचिः समये मृत्वा, 'ब्रह्मलोके सुरोऽभवत् ।। ३६ ।। कपिलोऽपि मृतो 'ब्रह्म-लोके देवत्वमातरान् । खशया खमतं न, नीतं विश्वे प्रसिद्धताम् ॥ ३७ ।। च्युतो मरीचिजीयोऽपि, समाप्यायुर्दशोदधीन । विषेशः सनिवेशेऽभूत , 'कोल्लाके कौशिकायः॥ ३८॥ स पूर्वलक्षाशीत्यायुः, श्रिया प्रान्ते त्रिदण्डिताम् । मृत्वा प्रान्त्वा भवं स्थूण'-सुभिवेशे द्विजोजनि ।। ३९ ॥ मुष्पमित्रामिधः सोऽन्ते, बिदण्डिवं श्रितो मृतः । द्वासप्ततिपूर्वलक्ष-प्रमाणस्सायुपः श्रये ॥ ४० ॥ मध्यमायुः स 'सौधर्मे', सुरोजनि ततश्युतः । 'चैत्या हे सनिवेशेऽभू-देग्युयोतो द्विजोत्तमः ॥४१॥ पतुम्पष्टिपूर्वलक्षा-यु: सोऽप्यन्तै त्रिदण्ट्यभूत् । मृत्वा देवो मध्यमायु-रासी दीशान कल्पगः ।। २ ।। ततच्युतो 'मन्दिरा'ख्ये, सन्निवेशे द्विजेश्वरः । षट्पश्चाशत्पूर्वलक्षा-युष्कोऽग्निभूतिरित्यभूत् ।। ७३ ।। ग्राग्वदेच वयम्यान्ते, प(पा)रिवाज्यं श्रितो मृतः । 'सनत्कुमार कल्पेश्सौ, मध्यमायुः सुरोऽभवत् ॥ ४५ ॥ च्युत्वाऽऽमीन पुरि 'श्वेतम्या, भारद्वाज इति हिजः । चतुश्चत्वारिंशत्पूर्व-लक्षनमितजीवितः ।।४५॥ परिवाद वयसः प्रान्ते, भूत्वा मृत्युमबाप्तवान् । अमरोऽभूनमध्यमायुः, कल्पे 'माहेन्द्र'नामनि ॥ ४६॥ 11.क-'पुत्रकैः । २ क-कोटिकोटिमितं । ३ ख-सनिबेशेऽजगि द्विजः' । क- 'पुष्पदन्तामिधः। ५ ख-दशियोतो विजामणी'। ६क-वेतन्यां। प०का ५२