पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 चतुर्विशतिजिनेन्द्रसक्षिप्तचरिवानि [२४ श्रीमहावीर- पानच्छेत्यन्यदा चक्री, भरतो वृषभप्रभुम् । भावितीर्थकतो जीवः कोऽप्यस्यामस्ति पर्षदि ॥२१॥ प्रभुः प्राहेति भरत, मरीचिस्तवाङ्गजः। साम्प्रतं त्यक्तचारित्र-त्रिदण्डित्वेन वर्तते ॥ २२ ॥ भाव्यत्र 'भरत क्षेत्रे, स 'पोवनपुरै पुरे । श्रेयांसतीर्थकृतीर्थ, त्रिपृष्टः प्रथमो हरिः ।। २३ ।।-युग्मम् 'महाविदेहे 'मूका यां, नगर्या चक्रवर्णसौ । पट्खण्डाखण्डलो भाषी, प्रियमित्र इति श्रुतः ।। २४ ॥ अत्रैव 'भरत क्षेत्रे, 'कुपडग्रामे भविष्यति । चतुर्विशस्तीर्थकरो, वर्द्धमानोऽभिधानतः ॥ २५ ॥ ततः प्रभुमनुज्ञाप्य, प्राप्य वक्री तदन्तिकम् । अभूक्तं प्रकटीकृत्य, कृत्यविद् प्राह ने पुनः ॥ २६ ॥ त्वमत्र चरमो भावी, 'भरते तीर्थकद् यतः । मरीचे! त्यां ततो वन्दे, प(पारिवाज्यं न ते पुनः॥२७॥ इत्युक्त्वा चक्रवर्ती तं, पर्तितत्रिप्रदक्षिणः। भत्त्या वचन्दे भूयोऽपि, प्रभु नत्त्या पुरीं ययौ ।। २८ ।। अथास्फोग्य भुजावूचे, मरीचिर्मदवीचिमान् । अनार्द्धचक्री 'मूका यां, चक्री चाइश्च पश्चिमः ।। २९ ।। मविष्यामि यतोऽहं तत्, पूर्यनरमपरेण से। पितामहोईतां चक्र-पतिनां च पिता मम ॥ ३०॥ हरीणां प्रथमोऽहं च, ममाहो फुलमुत्तमम् । इति कुर्वन् मदं कर्म, नीचेोत्रमुपार्जपत् ।। ३१ ॥-विशेषफम् कदाऽप्यसौ विधिवशाद, च्याधिना बाधितो भृशम् । असंयतोऽयमित्यन्य, प्रतिजागरितो न तु ।। ३२ ।। तोचिन्तयदित्येप, मुक्तोऽहं व्याधिनाऽमुना । स्वस्थ शिष्यं करिष्यामि, कञ्चन अतिचारकम् ॥ ३३ ॥ १ ख-याधितोऽधिकम् । २ स-ततो विचिन्तयत्येप।