पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६५ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् चैत्रे चतुर्थी कृष्णायां, विशाखाधिण्यगे विधौ । कृताष्टमतपाः स्वामी, केवलज्ञानमाप्तवान् ॥ ९ ॥ आर्यदत्तादयोऽभूवन्, प्रभोगणधरा दश । साविंशतिधन्वोच-स्तथा नेत्य[मोऽजनि ॥ ९१ ।। माहुलिङ्ग-गदायुक्ती, बिभ्राणो दक्षिणी करी । चामा नकुल-साकी, कूर्माङ्गः कुञ्जराननः ॥ ९२ ।। मूर्ति फणिफणच्छनो, यक्षः पार्थोऽसितद्युतिः । तथा पाचप्रभोः पद्मावती शासनदेवता ।। ९३ ॥ खामा पन पाशाङ्को, 'विप्राणा दक्षिणी भुजौ । वामी फला-अङ्कुशधरी, कुर्कुटोरमवाहना ॥ ९४ ॥ साधवः पोडश सह-साण्यए विशदायिकाः। चतुर्दशपूर्वभृतः, पुनः सार्ध शतत्रयी ॥९५ ।। अवधिज्ञानसंयुक्ता-चतुर्दश शतानि तु । शतानि सप्त सानि, मनःपर्ययशालिनः ।। ९६ ॥ सहस्रमेकं सजाता, केवलज्ञानसंयुताः । एकादश शतान्येव, जातक्रियलब्धयः ॥ ९७ ॥ बादलन्धिसमायुक्ताः, पट्सङ्ग्यानि शतानि तु । श्रावका लक्षमेकं तु, चतुःपष्टिसहत्यपि ॥ ९८॥ श्राविकाः सप्तसप्तति-सहस्राग्रास्त्रिलक्ष्यपि । प्रभोरिति परीवारः, पृथ्व्यां विहरतोऽभवत् ।। ९९ ॥ यवाद् गतेषु सप्तत्य-ब्देषु 'सम्मेत' पर्वते । त्रिंशता साधुभिः सार्द्ध, मासं सानशनः प्रभुः ॥ १० ॥ श्रावणेऽष्टम्यां शुक्कामां, विशाखां शशिनि श्रिते । श्रीपार्श्वः प्रथमे यामे, सिद्धिमूस्थितो ययौ ।। १०१ ॥ त्रिंशद् वर्षाणि गार्हस्थ्ये, व्रते वर्माणि सप्ततिः । इत्यासीद् वर्षशतायुः, पाश्वाऽभूचास्य नितिः ॥ १०२ ॥ १ ख-दक्षिणी विमती'। २५-साशत० ३ क-प्राविकाम्याः ।