पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसहितचरितानि [२३ श्रीपार्श्व- कोपि लजितो लोकै-निन्धमानोऽन्यतो ययौं । भृत्वा स्वायुक्षये 'मेघ-कुमारे'घूदपद्यत ॥ ७ ॥ इतस्विंशतिवाणा, मतानां जन्मकालतः। राज्यं प्रसुरकृत्वैष, भोगकर्मफलक्षये ।। ७८ ॥ पौषस्य कृष्पैकादश्या-मनुराधां गते विधी । 'विशाला'नानी शियिका-मारूढो निर्ययो पुरः ॥ ७९ ॥-युग्मम् निमिः शरेन्द्राणां, सहाश्रमपदे बने । कृताष्टमतपाः स्वामी, पूर्वाह्न व्रतमग्रहीत् ॥ ८॥ सन्निवेशे 'कोपफटे', धन्धस्स गृहिणो रहे । द्वितीयेऽदि प्रभुचके, परमानेन पारणम् ॥ ८१ ॥ छअस्थितोऽन्यत्र चतुरशीति वासरान् विभुः । विहत्य पुनरभ्यागाद, तदाश्रमपदं वनम् ।। ८२ ॥ स तत्रास्थाद् धातुकीद्रु-मूले प्रतिमया निशि ! इतच कळजीपोऽपि, प्राप्ती 'मेघकुमार ताम् ।। ८३ ॥ विद्युन्माल्पमिधोञ्चालीच, तेन देशेन देवतः । प्रेक्ष्य पार्श्वग्रभु कोपा-दुपद्रोत प्रचक्रमे ॥ ८४ ॥ 'सिंह-वृश्रिक-सर्पाद्यै-रप्यक्षुब्धहृदः प्रभोः । वृष्टिं कर्तु प्रवृत्तेऽसिन् , नासायं जलमायया ॥ ८५॥ अत्र क्षणे च सञ्जाचा-सनकम्पः समाययौ । धरणेन्द्रः सदेवीका, प्रमोरन्ते गुरुत्वरः ।। ८६ ॥ ऊर्वमुल्लार्सयाश्चक-ऽधस्तात् कुण्डलिकाकतिः। धरणेन्द्र प्रभु मूर्भि, फणाच्छवायतं व्यधात् ॥ ८७॥ निर्भय॑ त्रासितो दूरं, दुरात्मा कठयारिदः । विमुक्तो धरणेन्द्रेण, स प्रमोः शरणं श्रितः ॥ ८८॥ कृतं धरणपसीभिः, सङ्गीतं पुरतः प्रमोः । पुनस्तुल्यमना जसे, द्वयोरप्युपरि प्रभुः ॥ ८॥ -महाश्रम'1 २-छापोऽन्यत्र' । ३-प्रभुः । ४ ख-गादाश्रमप- एकाननम् । ५ स-सपधिकसिंहा। ६ क-'मयाय' । ७ क-'ताफूतिः ।