पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् के परिशिष्टम् कस्मिंश्चिदुत्सवे वर्ण-वस्त्रभूपणभूषितान् । प्रेक्ष्य पौरान विरक्तोऽसौ, प्रपन्नस्तापसं प्रतम् ।। ६४ ॥ 'जम्बू'दीपेन 'भरने वास्ते 'वाणारसी' पुरी । राजाऽऽसीदवसेनोऽयो, वामा देवीति तत्प्रिया ॥६५॥ चैत्रे चतुर्थी कृष्णायां, विशाखां शशिनि श्रिते । प्रपास्य 'माणता'दायु, सागरोपमविंशतिम् ॥ ६६ ।। च्युत्वा स्वर्णबाहुजीवः स वामाक्षिमाश्रयद । पौपे दशम्या कृष्णाया-मनुराधाभिधे च मे ॥ ६७ ॥ पृश्चिक्रस्थे विधी वामा, देवी सूते स नन्दनम् । 'इत्या कुलकल्पहुं, त्रयोविंशं जिनेश्वरम् ।। ६८ ॥ माधान गर्भगे प्रैक्षि, कृष्णपक्षक्षपास्यपि। पार्थेऽहिः पार्श्व इत्यस्य, प्रभो म पिवाञ्करोत् ॥ १९ ॥ नीलोत्पलदलच्छायः, श्रीपार्श्वः सर्पलाञ्छनः । पग्रहस्तोन्नतवपुः, प्रपेदे यौवनं क्रमात् ॥ ७० ॥ सेनजिन्नरेन्द्रस्य, 'कुशस्थाल'पुरेशितुः । श्री प्रभावतीं प्रेम-परां पर्पणयात् प्रभुः ॥ ७ ॥ गोपि 'याणारसी' प्राप्तः, पर्यटन कश्वापसः । पञ्चवहितपस्तेपे, चासोद्यानकृतस्थितिः ॥ ७२ ।। स्य पार्थं गतः पाश्चों, ज्ञानत्रितयभास्करः। ज्ञानकप्टमेतद् भो, सुगन्निति कृपानिधिः॥ ७३ ।। गुल्या दर्शयन् दारू-खण्ड ज्वलनकुण्टतः । आकर्षयन् पृथक् यत्नात् , तद्विदारमकारयत् ॥ ७४ ।। नि:स्तो दारितात् तसा-दर्द्धदग्धो महोरगः । दृशा सुधाईया दृष्ट्वा, नष्टार्चि तं 'विभुयधात् ॥ ७५ ॥ अथावयत् परमेष्ठि-मन्त्रं खामी कृपाकरः । सर्पः समाधिना मृत्वा, धरणेन्द्रो बभूव सः ।। ७६ ।। १ स-'प्रभु'।