पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ चतुर्विंशतिजिनेन्द्रसशिप्तमरितानि [२३ श्रीपाच- तत्राप्पद्वेषवानेप, मृत्वा सद्ध्यानशुद्धधीः । अभूद् अवेयफमध्ये, ललितालाभिधः मुरः ।। ५१.॥ यूरकर्मा कुरद्गोऽपि, मुदितो मुनिमारणात् । सप्तमं नरकं प्राप्तः, कालतो निहतः परः ॥ ५२ ॥ 'जम्बूद्वीपे पार निदेहे', 'शुभारवे विजये पुरे । 'पुराणा'ख्येऽभूव कुलिश-चाहुर्नामा नराधिपः ॥ ५३॥ पली सुदर्शना तस्स, तसाः कुषि व्यभूपयत् । स जीवो बज्रनाभस्य, मध्यनवेयकाच्युतः ॥५४॥ चतुर्दशमहास्वप्नो-दितचक्रिपदं सुतम् । साऽवत सुवर्णवाहु-नामानं दं पिता ब्यधात् ॥ ५५ ॥ युवानं न्यस ते राज्ये, काले कुलिशवाहुना । स्वयं दीक्षामुपादाय, प्रक्रान्त स्वार्थसिद्धये ॥ ५६ ॥ उत्पन्नचक्रपखण्ड-पृथिवीविजयोजमला। चक्रित्वं मुंवर्णवाहु-हुकालमपालयत् ।। ५७ ॥ निवेश्य समये मनु, स्वराज्ये कनकप्रभम् । बुद्धिसागरसूरीणां, पार्श्व जग्राह स नतम् ॥ ५८ ॥ गीतार्थो विहरनेको, गत्या क्षीरवणा'टवीम् । कायोत्सर्गे सितथण्ड-रोचिय॑स्तविलोचनः ॥ ५९॥ सप्तमानरकाद् मिल्ल-जीवोऽप्युद्धत्य कानने। सुन सिंहोसाद मैषि नेल सभामा झुलिः । ६०॥ स्वर्णधाहमुनिनिन्ये, पञ्चास्येन स पञ्चताम् । सध्यानकल्पनात् कल्पे, 'प्राणते' निदशोऽभवत् ॥ ६॥ सिंहोऽपि समये मृत्वा, चतुर्थे नरकेऽपतत् । तस्माद् दशसागरायु-भुक्त्वोद्धृतो मवेऽभ्रमत् ।। ६२ ।। सोऽत्रैव 'भरत क्षेत्र, रोविनकुलेज्मवत् । कम सुतः शिशुत्वेऽस्य, पितरौ मृत्युमापतुः ॥ ६३ ॥ १ फा-'अवयके मध्ये। २ य-स्वर्णयाटु-'। ३-1भ्यधात् । इलिशवाहु-।-प्रभुम् । ६ करोचिविन्यस्त्रलोचन'।