पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६१ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् स 'पुष्करवर द्वीपे, 'वैताढ्यं निकषा मुनिः। 'हमशैलस्य कटके, कायोत्सर्गेण तस्थिवान् ॥ ३८ ॥ कुर्कुराहे स जीवोऽपि, पञ्चमानरकाद् गिरौं । उद्धृत्योत्पन्नस्तत्रासीन्-महाहिहुजीवहृत् ।। ३९ ।। दष्टो मुनिः स तेन ग्राम्-जन्मवैरानुबन्धतः । विहितानशनो मृत्या-'अच्युत कल्पे सुरोजनि ॥४०॥ मुनिघासपातकी स, महाहिर्दवचदिना । दग्धो मृत्वा समुत्पन्नः, पञ्चमे नरके पुनः ॥ ४१ ॥ 'सुगन्ध विजये 'जम्बू'-धीपे प्रत्यग विदेह'गे। पुरी 'शुभङ्करी' तस्सा, वज्रवीर्यो नृपोऽजनि ।। ४२॥ तस्य लक्ष्मीवती पली, तसाः कुक्षावबातरन् । द्वाविंशतिपयोराशि-प्रमाणायु परिक्षये ॥ ४३ ॥ जीवः किरणवेगस, स च्युतोऽच्युत कल्पतः । सुतं साऽसूत पित्राऽसौ, घजनाभाभिधः कृतः ।। ४४ ॥-युग्मम् युवानं न्यस्य तं राज्ये, बैजवीर्योऽभवद् यतिः । वजनाभोऽपि विजया-जानिः पृथ्वीमपालयत् ।। ४५ ॥ कालेऽग्रहीद् प्रतं क्षेम-करतीर्थकरान्तिके। चन्ननाभी निजे राज्ये, कृत्वा चक्रायुध सुतम् ॥१६॥ आसन् गगनगत्यादि-लब्धयोऽस्य वपस्सवः। 'सुकच्छ विजये सोगाद्, व्योमगत्याऽन्यदा मुनिः ॥ १७ ॥ स वय सप्तदश-सागरायुम्भरिश्रये । जीयो महाहेरुदत्य, पश्चमान्नरकादभूत् ॥ १८ ॥ शवरः कुरङ्गकाख्या, पथ्या 'ज्वलन'पर्वते । तवाद्री मुनिदैवाद, गत्वा प्रतिमया स्थितः ।। ४९ ।। वज्रनाभमुनिस्तेन, कुरङ्गशवरेण सः। 'शरेण महतो दृष्ट्वा, दुष्टेन प्राग्भवद्विया ।। ५०॥ १क-शुभकरारपसां'। २ क-वर्षवार्थी'। ३क-पात्या 40 4T 49